SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट षड् गुणा नृपतेर्दाने युद्धे धर्मेऽव धीरता। लब्धे राज्ये पौरजनपदयोद्धानामनुग्रहः ।। 1।। गुप्तिरक्षणेऽप्रमादः (1-2) तुलामानभाण्डवृद्धि: 3 अर्थव्यवस्थापनं च सम्यग्यथोचितप्रवृत्तिः, अनुचितनिवृत्तिः६, प्रकृति सत्करणं चेति, 7 सप्त प्रशमनानि । महाभारते सभापर्वाणि नारदोक्तं-चिदध्यायाल्लिख्यन्ते यथाक्वचिदात्मानमन्वीक्ष्य परीक्ष्य जयतां वरः। तथा संधाय कर्माणि भारताष्टो निषेवसे ।। कृषिर्वणिक्यों दुर्ग सेतुः कुञ्जरबन्धनं । खन्या करकरादानं शून्यानां च निवेशनम् ।। अष्टौ कर्माणि अथवा रक्षायव्य श्रवणपूर्व पौरकार्यदर्शनम् 1 अध्यक्षदर्शनं, 2 प्रतिगृहस्थानानि, 3 भोजनं, 4 मन्त्र, 5 विहार, 6 हस्त्यश्वायर्वेददर्शनं, 7 युद्धसाधनदर्शनं 8 क्वचित् प्रकृतयः सप्तमलुब्धा भरतोत्तम । आद्यास्तथा व्यसनिनस्तनुरक्ताश्च सर्वतः। दुर्गाध्यक्षो धनाध्यक्षः कर्माध्यक्षश्चमपतिः। पूतः पुरोधा दैवज्ञः सप्तप्रकृतयः स्मृताः । क्वचिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि भारत। मन्त्रिपुरोहितसेनापतियुवराजदौवारिक अंतःपुराधिकृतप्रशास्तु समाहर्तृ सन्निधातृ प्रदेष्ट नायक पौरव्यावहारिक कार्मान्तिक मन्त्रपर्षत अध्यक्षदण्डदुर्गतं तन्त्रपाल आटविकपराश्रिताष्टादशतीर्थानि देवीजननी कंसुकीमालिक शय्यापालक स्पर्शाध्यक्ष सांवत्सरिकभिषक जलवाहक ताम्बुलवाहकश्चाचार्य अङ्गरक्षकस्थानचितंकर छत्रधर विलासिन्यश्चेति स्वपक्षे पञ्चदश तीर्थानि त्रिभिस्त्रिभिः एकः संस्थानक: अपरः संचारकः अन्यो निषेधक: नास्तिक्यमनुमतं क्रोधः प्रमादो दीर्घ दर्शनं ज्ञानावतामालस्यं क्षिप्तचित्तता। एक चिन्तन मनामनर्थश्च चिन्तन श्चितानांमनारम्भौ मन्त्रस्यापरिरक्षणं। मंगल्यस्याप्रयोगोऽयं प्रसङ्गविषयेषु च। कच्चित्वं वर्जयिष्ये (प्य1) तान् राजदोषान्नराधिपः अरिमित्रमरेमित्र मित्र मित्रमतःपरं। तथारिमित्रमित्रं च विजिगीषोः पुरा नृपाः। पाणिग्राहः स्मृतः पश्चादानंदस्तदनंतरम् ।। असारावनयोश्वव विजिगीषोश्च पृष्कतः। अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्बन्धे । मण्डलाब्दहिरेतेषामदासीनो वलाधिकः ।। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः । व्याक्रन्दस्यासारः। 40 पाणिग्राही सारः। 30 आक्रन्दः। 20 पार्णािग्राहः 1 पश्चात् विजिगीषुः पुरः अरिः। 10 मित्रं 20 अरिमित्रं 30 मित्रमित्र 40 अरिमित्रमित्र 50 विजिगीषोमदक्षिणपक्षयोरुदासीनमध्यमौ। विजिगीषोरात्मव्यतिरिक्ता एते एकादश राजानः । कोशो जनपदो दुर्गो दण्डामात्य इत्यापि स्वपक्षे पञ्चदश तीर्थानि ॥छ।। मृगायाक्षाः स्त्रियः पानं वाक् पारुष्यार्थदूषणे। दण्डपारुष्यमित्येतत् ज्ञेयं व्यसनसप्तकम् ॥छ।। शक्तिरिति-मन्त्रशक्तिनिबलं कोशदण्डबलं पुनः। प्रभुशक्तिविक्रमोजश्चोत्साहशक्तिरीश्वरे ।। दण्डो गजरथाश्व पत्तिलक्षणं चतुरङ्गसैन्यबलमिति । षड्विधं बलमेतद्वैराज्ञो मूला: क्रमागताः। भृतकानि योगिन सुभृत्या: सामान्यसेवकाः, श्रेणयो जयनशालेश्याद्या मित्राणि बन्धवः। भिल्लाद्या आटविकास्तु जिगीषोविजयप्रदाः। एकैकेभरथात्रयश्वापतिः पञ्चपदातिकाः।। सेना बलासुखं गुल्मो वाहिनी पृतना चमः । अनीकिनीचपात्रः स्यादिभायै स्त्रिगुणैः क्रमात् । अनीकि दशभिः पुनरक्षौहिणी मता। स्यात् सेनाक्षौहिणी नाम खागौष्टक: द्विकर्गजैः ।। रथैश्वघ्नैः पञ्चनैश्च पदातिभिः । खङ्गादिशस्त्राणीति-शस्त्रं चतुर्विधमक्तं द्विपाणियन्त्रमुक्तं शक्तिः शरादिकम् अमक्तं शस्त्रिकादि स्थात् षष्ठयाद्यं तु द्वयात्मकम् । ट्विंशदायुधानि चापबाण: १ नरा चक्षुरप्रतद्बला, अद्धं चन्द्रतीरी प्रभृतयो बाणभेदाः। खड्ग खेट २ तरवारि कोइलंबुरीप्रभृतयः खड्गानुगाः, लगुड ३ भिण्डिमाल ४ कुन्त ५ मुद्गर, ६ परशु, ७ सर्वला, ८ तोमरा, ९ शङकु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy