SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट १० त्रिशूल, ११ शक्ति, १२ पट्टिशं, १३ दुस्फोटः, १४ डधुस, १५ चक्र, १६ पाश, १७ अंकुश, १८ दण्ड, १९ गदा, २० वज्र, २१ खट्वाङ्ग, २२ हल २३ मुशल, २४ कर्तरी, २५ भल्ल, २६ गुलिका, २७ डाइ, २८ मक्षिका, २९ मुषाण्डि, ३० रिप्टि, ३१ कणयं (पं?) ३२ कम्पनं, ३३ गोमुख, ३४ वत्सदन्त, ३५ गोफणि, ३६ अरिपराजय इति। अन्तरायोतरङ्गा बाह्याश्च कामक्रोधलोभमानमदहर्षाः। क्षितीशानामन्तरङ्गोऽरिषड्वर्गः। दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा सानः । कुलवलैश्वर्य विद्याभिरात्माहकारकरणं परप्रकर्षनिबन्धनं वा मदः । यो विधेयत्वमात्रेण तुष्टो व्यभिचरेन हि प्राणद्रव्याभिमानेषु, स धर्मविजयी नपः प्राणस्यार्थमानस्योपद्यानतेना महीं तु यः वाञ्छत्यसुर विजयी स राजा निन्दितत्वासौ ॥छ।। गणीचा इति । अलङ्काराभ्यासस्तबके गणसङकल्पनाकाव्यं-- सन्ध्याहङकृति सौ(शौर्यसाहसमहधीरत्वशक्तिथियो। विद्यादानशरण्यकवाक शमकलासत्यो चितीभक्तयः । न्यायस्थैर्य विवेककीत्तिविनयप्रज्ञाप्रतिष्ठादया-- ज्ञालावण्यसुह्रद्गभीरगुरुतासौभाग्यसेद्यमाः ।। कलाः द्वासप्तीतिर्यथा--लक्षण 1 साहित्यनिरीक्षण, 2 तर्क, 3 सिद्धान्तसम्पर्क, 4 लिखित, 5 गणि, 6 गीति, 7 नृत्य, 8 वाद्य, 9 विनोद, 10 अष्टादशालिपिभेद, 11 सन्देहपरिच्छेदा, 12 वास्तुशास्त्र, 13 वैद्यकशास्त्र, 14 ज्योतिःशास्त्र, 15 नीतिशास्त्र, 16 शकुनविचार, 17 स्वप्नविचार, 18 मन्त्रवाद, 19 रसवाद, 20 गन्धवाद, 21 तन्त्रवाद, 22 धातुवाद, 23 सत्य 24 अश्वलक्षण , 25 गजलक्षण, 26 पुरुषस्त्रीलक्षण 27 रत्नपरीक्षा, 28 बलीवादिनिर्णय, 29 खड्गादिनिर्णयः, 30 लेपकर्म, 31 चित्रकर्म, 32 तन्तुवायकर्म, 33 शुचिकर्म, 34 उपलोत्कीरण 35 काष्ठोत्कीरण, 36 दन्तघटना, 37 सुवर्णादिघटनं, 38 मुप्टिभेद, 39 पत्रच्छेद, 40 इन्द्रजालज्ञान, 41 क्रियाकालज्ञान, 42 शृङ्गारकरणं, 43 जलतरण, 44 रन्धन, 45 केशबन्धन, 46 कथाकथन, 47 पुष्पग्रथनं, 48 युद्ध, 49, नियुद्ध, 50 कृषिकर्म, 51 नियोगधर्म, 52 मईनश (क)म, 53 वचनमर्म, 54 आरानरोपण, 55 आकारगोपन, 56 सुरभिवस्तुकरण, 57 अदृश्यस चरण, 58 सकलदेशवेष, 59 अशेषभाषाविशेष, 60 नव्यकाव्यलय, 61 सम्यगहस्तलाघव, 62 दण्डलक्षण, 63 परिचित्तोपलक्षण, 64 द्यूतभेद, 65 दर्शनप्रतिभेद, 66 रणचर्या, 67 रथचर्या, 68 वस्तुविचार, 69 देशाचार, 70 रसावनसंचन, 71 कालवंचन, 72 धर्मध्यानं, 73 योगज्ञानं 74 ॥छ।। रूपवर्णनमिति-विधुविपुलोगंभीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः सप्तसु रक्तो राजा पंचसु सूक्ष्मश्व दीर्घश्च । ललाट वदनं वक्षस्त्रितयं विपूलं वरम्।। गम्भीरं, त्रितयं नाभिः स्वरः सत्त्वं प्रशस्यते ।। नाशा (सा) ग्रीवा नखाः कक्षाः हन्मुखान्युन्नतानि षट् । कण्ठो जङघायुगं पृष्ठं लिङग ह्रस्वचतुष्टयम् । रक्तान्यक्ष्यं तपाण्यहि जिह्वातालुनखाधराः । सप्तपञ्च सूक्ष्माणि त्वग नखकेशाङगुलीरदाः । पञ्च दीर्घाणि स्तनदग्मध्यदो सिकाहनुः । त्रयस्त्रिंशत्तमं त्वेषु सत्त्वं द्वात्रिंशतोऽधिकं । ऊरुजठरक वक्षो बाहपृष्ठं शिरस्तथा । अष्टाङ्गानि पुनः शेषाण्युपाङ्गानि विदुर्बुधाः ।।छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy