________________
काव्यकल्पलतावृत्तिः परिशिष्ट छन्दोऽन्तररपि
काव्यरनल्परमृतोमिकल्प: जल्पामि कल्पामितकीतिपूतिः । साधं कृतस्पधर्ममहं त्वयाद्य माद्यन् मनोवादि जनोपमर्दी ।।६।। सूरीत्यादिमयि जल्पति जल्पाके नल्पाकलितकौतुकम् । न कोऽपि कुरुते सूरि रिवाक्पूरित मुखम् ।।७।। ऊरीकृतं न सूरीणां मुखैबूरीकृतं वचः । युक्तियुक्तं किमप्युक्तं चेन्मया चिन्मयात्मना ।।८।।
युक्त्यानया लिखितान्यन्यान्यप्यनुप्रासपदानि योजनीयानि छ।। प्रशंसेत्यादि--
प्रशस्यः पर्जन्यो भुवनजनवाजीवनसूजां सुधांशुधिष्ण्यानां पवनपथरत्नं द्युतिमताम् । गिरीणां स्वर्णाद्रिमणिसमुदयानां सुरमणिद्रुमाणां कल्पद्रुः स्व (सु? ) कविनिवहानामहमहो।।९।। इतरेषामपि वर्ष्यानामुत्कर्षायोपमानान्येतानि कल्पनीयानि । यथापीयुषमौषधिषु शाखि कल्पशाखी चिन्तामणिमणिषु धेनुषु कामधेनुः । ध्यानं तपःसु सुकृतेषु कृपाव्रतेषु ब्रह्मव्रतं क्षितिपतित्वमुरीकरोतु ।।१०।। एवंवृषोविषाणप्रहतीस्तनोत्यहो जयेच्छया जम्भनिशुम्भकुम्भिनः । मया समं तत्त्वमतत्त्ववित्तमां सुधाकृतोन्मादविवादसादरः ।।११।। एवं बाहुभ्यामित्यादि। त्वयाष्वेरारब्धं करचरणचारेण तरणं करेणोपक्रान्तं स्थगनकरणं चाम्बरमणेः । १ "हस्तप्रस्तलडनेन हि कृतः" "सिंहः स्वाघ्रि" इति वृत्तौ ।
शिरोऽग्रेण स्वर्णाचलदलनमङ्गीकृतमदे मदोग्रेण ध्याता यदिह मम वादेन समता ॥१२॥ एवं जलविलोडनमित्यादि
वदामो यद्दामोदरपदसरिद्वीचिपटलप्रगल्भाभिर्बाग्भिर्भवति मतिहीने सति पुनः । तदन्धाग्रे नृत्यं बधिरपुरुषर्मन्त्रकरणं
दषत्पेषोत्कर्षों गगनहननं मुष्टिनिवहैः ।।१३।। एवं सिकताकणेत्यादि
प्रारेभे सिकताकणाशनमिदं प्रोद्दामदावानलज्वालालिङ्गनमुग्ररोषतरलव्यालावलीखेलनम् । संतप्तत्रपुपानकर्म भवता यद्विश्वविश्वम्भरा विद्वद्वन्द्यपदद्वयस्य मम भो यादोक्तिरङ्गीकृता ।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org