SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः १०३ तथा तुङ्गस्वर्गादीनामग्रे गदागजप्रभतिशब्दा योज्याः । तत्र रङ्गो नाट्यस्थानं, मङ्गः बेडाशिरः, वंगं वपुः, पूगः समूहः, पूगी फलदो वा, रथाङ्गः चक्रवाकः, अङ्गरागो विलेपनं, शतांगो रथः, अनग: सेवकः, भुजग: सर्पः, अध्वग पथिकः । (तथा) उत्तरङ्गः द्वारशाखा सुरङ्गादीनामग्रे गात्रगानप्रमुखाः शब्दा योज्याः । तत्र सुरङ्गा भुवोन्तरे गूढमार्गः, आपगा नदी । तथा भङ्गिभोगिशब्दयोरग्रे गिरिशब्दो योज्यो, भजगीशब्दाग्रे गीतिशब्दो योज्यः, तथा पङ्ग प्रियङ्ग शब्दयोरग्रे अगरुगरुशब्दौ योज्यौ, तथा आगूशब्दाने गढगहनशब्दौ योज्यौ । तत्रागू प्रतिज्ञा । तथा आग आदीनामग्रे अग्निशब्दो योज्यः । तत्र आग: अपराधः । तथाऽग्रव्यग्रसमग्रादीनामग्रे ग्रावाद्या योज्याः। तत्र उदग्रः उत्कटः, मण्डलान: तरवारिः तथा । अथ मेघादीनामग्रे घनघोराद्या योज्याः । तथा जंघाने घाटघासौ योज्यौ । तथा व्याघ्राग्रे आघ्राणो योज्यः । तथा प्राज्ञयज्ञादीनामग्रे ज्ञातिप्रमुखा योज्याः । तथा नीचकाचादीनामने चक्राद्या योज्याः । तत्र चरु: हव्यपाकः, अचला भूमिः, आचमनं चलु इति प्रसिद्धं । तथा लञ्चाग्रे चारुप्रमुखा योज्याः । तथा शुचिरुचिशब्दयोरग्रे चित्या चिताद्या योज्याः । तथा काञ्चीविच्यादीनामग्रे चीरचीवरौ योज्यौ । तत्र विपंची वीणा, धृताची इन्द्राणी । तथा चञ्चुपिचशब्दयोरग्रे चुम्बको योज्यः । तत्र पिचुः कासः । तथा चञ्च अग्रे चूडाचूतचूर्णा योज्याः । तथा पिच्छादीनामग्रे छविप्रमखा योज्याः । तथा इच्छावांछाग्रे छात्राद्या योज्याः । तथा मुजगुञ्जादीनामग्रे जलजनाद्या योज्या: । तत्र गुञ्जः भाण्डागारः, मुरजो मृदङ्गः, नीडजः पक्षी, आत्मजः अङ्गजः उरसिजः । ततः क्षतजं रुधिरं, समाज: सभा, मलयजः चन्दनं, जपाजवाजासू इति पुष्पविशेषौ, जंघालो ऽतिजव: जवनः, त्वरिते वेगे, जगर: सन्नाहः, अजगरः सर्पः, जवनिका परिपचि इति प्रसिद्धा । तथा रुजालज्जादीनामग्रे जाहकप्रमुखा योज्याः । तत्र जागुडं कुङकुम, जावाल: अजापालः । तथा राजिवाजिप्रमखाणामग्रे अजितजितादिशब्दा योज्याः । तथा राजीशब्दाने जीवनजीरकादिशब्दा योज्याः । तथा ऋजशब्दाग्रे ज्वालाशब्दो योज्य: । तथा झंझाग्रे झषाद्या योज्याः । तत्र वृष्टिसहितवायुः झंझा झषो मत्स्यः झावुक: निम्बः । तथा वातवीतादीनामग्रे तपतराद्या योज्याः । तत्र राजतं रजतस्य समहो राजत, कङकत: कांकसओ इति प्रसिद्धः । दुर्गतः दरिद्री, उपवीतं यज्ञसूत्रं जनोयीति प्रसिद्धं । सैकतं तटं निशान्तंः ।। का.क. कृत्ति श्रति ज्ञाति पत्ती हेति प्रति यति मति गति जाति रीति क्षिति स्तुति रति पूति नुति नति भ्रान्ति दुर्गति कण्डुति अराति पदाति पक्षति व्रतति श्रान्ति विप्रीति आशापति प्रजापति ध्वाङक्षाराति अभिजाति । अग्रे--तिल तिमि तिमिर तिरोहित। छत्र छात्र मित्र पुत्र पत्र गात्र श्रोत्र यन्त्र नेत्र गोत्र पात्र यत्र अत्र तन्त्र दात्र क्षेत्र अरित्र क्षत्र पवित्र परतन्त्र ताडपत्र आतपत्र । अग्रे-त्रस्त त्रपुत्रपा। यात्रा वरत्रा । अग्रे-त्रास । रात्रि । अग्रे--त्रिक त्रिगण त्रिफला त्रिशङकू त्रिदश । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy