SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति : परिशिष्ट हताशनो जलं व्याधिभिक्ष मरकस्तथा। इति पञ्चविध दैवं व्यसनं मानुषं परम् ॥ ॥छ।। देव्यमिति--वेणीधम्मिलादीनामुपमानान्यलङकाराभ्यासस्तबकतो ज्ञेयानि मन्त्रीपुरोहितसन्येष्वपि राजवर्णनोक्ता गणा औचित्यतो वाः । देशे इति--खन्यः खान्यो वज्रादीना, द्रव्याणि नाणकाणि, पण्यं वणिरत्यवहारः; धान्यान्यनेकप्रकाराणि, आकरा लवणादीनामुत्पत्तिस्थानानि । दुर्गाणि जलगिरिवनदुर्गादीनि। उक्तं च "अन्योन्यरक्षाखन्याकरद्रव्यहस्तिवनवान, नातिवृद्धनातिहीनग्रामश्च बहुसार विचित्र धान्यहिरण्योपपत्तिरदेवमातृकः पशुमनप्याहितः। श्रेणिशद्रकर्षकप्राय इति जनपदस्य' गुणाः। जनपदो देशस्तस्यैते गुणाः।"पूर्वोक्तो यस्मिन् देशोऽन्योन्यरक्षा भवति (तत्र); परस्परं लोका रक्षन्ति बहवः। सारा उक्त (त्त) मा पदार्था यत्र। अदेवमातृकोऽरि (?) घट्टबहुलः। पशवश्चतुष्पदास्तेषामनुकूलसुखावहः । श्रेणयः कुलानि, वर्णा म्लेच्छलुष्धकबहुलाः । स्वल्पासस्योत्पत्तिस्तरुफलाधार इति देशदोषाः ।।छ।।। मन्त्रति-कार्याणामारम्भोपायः १, पुरुषद्रव्यसम्पत् २, देशकालविभागः ३, विनिपातप्रतीकारः ४, कार्यसिद्धिश्चेति (५) पञ्चाङगा मन्त्रशक्तिः । षाड्गुण्योपाया पूर्व कथिताः । भूमिहिरण्यमित्राणां तिस्रः सिद्धयः । स्थानवृद्धिक्षयलक्षणास्त्रय उपायाः । स्थानं अनपचया वृद्धिः चयरहिता(:) तु साक्षयः । अश्वेति उच्चैःश्रवारवेरथ्यारेवं तेऽश्वस्य पूर्वजाः। पुरा सर्पकृता युद्ध छिन्नांहरपि सर्पणम् । चित्रज्ञत्वं हृद्वनावर्ती श्रीवक्षकी यः । पञ्चभद्रस्तु हृत्पुष्टसुखपार्वे तु पुष्पितः ।। पुच्छो (च्छौ) र. खुरकेशास्यै सितैः स्यादष्टमङ्गलः । धोरितं वल्गितं प्लुत्युत्तेजितोत्तिरितानि च । गतयः पञ्चधाराख्यास्तुरगाणां क्रमादिमाः।। तत्र धोरित्तकं धौर्य धोरण धोरित्तं च यत् । वर्धकङकशिखिक्रोडगतिवद्वलिंग तं पुनः ।। अग्रे कायसमुल्लासाकुञ्चितास्यं (च) ततत्रिकम् । प्लुतं तु लङधनं पक्षीमृगगत्या तु हारकम् ।। उत्तेजितं रेजित्य ४ स्यान्मा (म)ध्यवेगेन या गतिः । उत्तरे तमुपकण्ठमास्कन्दिकमिन्यतः ।। उत्प्लुत्येत्प्लुत्यगमनं कोपादेवाखिलैः पदैः ।। गजे इति गजः परपुरोन्मद्वीनद्वीलक्ष्मीनिकेतनम । कान्ताकुचाभकुम्भश्रीस्तरुशैलादिभेदकृत् ।। १. 'वित्तज्ञत्वं' सं.प. १, सं.प. २ २. 'धोरणाधोरितं' पा.प. १, पा.प. २ ३. 'गतिवल्गलितं' पा.प. १, पा.प. २ ४. 'रेचितं' सं.प. १, सं.प. २, दे.प. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy