________________
काव्यकल्पलतावृत्ति: परिशिष्ट
विपरीत रसज्ञावान् सलिलान्तर मैथुनम् । रणं कृद्वाह्यदन्ताभ्यां भोक्ता मध्यरदैः पुनः ॥ दिग्गजा: पूर्वजास्तस्य धरोद्धरणतत्पराः । दन्तैः श्रीकणादीनि सविलासा गतिस्तथा ।। सेतुबन्धे जले सर्वे विनोदास्तैर्वचो विना । यदाकारं मुखे कृत्वा विघ्नहन्ता विनायकः ।। पञ्चवर्षो भवेद्बालः पोतः स्याद्दशवा (व) र्षिकः । विष्को विंशतिवर्ष: स्यात्कलभस्त्रिंशदब्दकः ॥ प्रेरणाऽस्य पदाङ्ग ुष्ठ युग हक्तां कुशासनैः । दन्तांहिपुच्छशुण्डाभिर्भवत्यष्टायुधो गजः ।।
मार्गा (स्ते ? ) त्रिविधास्त्रयप्रणिधयस्तिस्रो यतः प्रक्रिया: स्त्रीणां प्रस्फुटमासनानि पुरतः पञ्चैव पश्चात् पुनः । षड् भेदाङकुशचा रणागतिगतो भेदः पुनः पञ्चधा स्वादारोहणमष्टधा दशविधः प्रोक्तोऽवतारक्रमः ॥ छ ॥ सुरभावित्यादि - - वसन्तादि सर्वर्तुस्वरूणमये प्रपञ्चयिष्यामि ( म. ? ) । विवाह इत्यादि -- अष्टों विवाहाः ।
वर्णानां संस्कारार्थ प्रकीर्तिता । ब्राह्यस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ आर्षश्चैव तु देवश्च गान्धर्वोऽथासुरस्तथा । राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमः स्मृतः ॥ सकृदाहूय कन्यां तु ब्राह्यो दद्यात् स्वलंकृताम् । सह धर्मं चरेत् त्यक्त्वा प्राजापत्योऽभिधीयते ॥ यस्तु गोमिथुनं दद्यात् विवाहे वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यात् ऋत्विजे कर्म कुर्वति ॥ इच्छन्तीमिच्छतः प्राहुर्गन्धर्वो नाम पञ्चमः ॥ विवाहस्त्वांसुरो ज्ञेयः शुल्कस्य व्यवहारतः ॥ प्रसह्य हरणादुक्तो विवाहो राक्षसस्तथा । सुप्तप्रमत्तोपगमात् पैशाचः चाष्टमोऽधमः ॥ अथ पुत्रभेदाः श्च - औरस: क्षेत्रजश्चैव दत्तः कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥ पौनर्भवोऽपविद्धश्च लब्धः क्रीतः कृतस्तथा । स्वयं चोपपगतः पुत्रा द्वादशैते उदाहृताः ॥ औरसो यः स्वयं जातः प्रतिविम्बमिवात्मन: । क्लीब्येत्यंत व्यसनिनिपत्योः तस्याज्ञया तु यां ॥।
Jain Education International
For Private & Personal Use Only
६७
www.jainelibrary.org