SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४८ काव्यकल्पलतावृत्तिः असतोऽपि निबन्धो यथा-- रत्नादि यत्रतत्राद्रौ हंसाद्यल्पजलाश्रये । जलेभाद्यं नभोनद्यामम्भोजाद्यं नदीष्वपि ।।९५।। तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । अञ्जलिग्राह्यताकुम्भोपवाह्यत्वे विधुत्विषः ।।९६।। शुक्लत्वं कोतिहासादी कार्घ्य दुष्कीतिधादिषु । प्रतापे रक्ततोष्णत्व रक्तत्वं क्रोध रागयोः ।।९७॥ विभावर्या भिन्नतटाश्रयणं चक्रवाकयोः । ज्योत्स्नापानं चकोराणां वर्णयेदसदप्यदः ॥९८॥ चतुभिः कलापकम् । सतोऽप्यनिबन्धो यथा-- वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने । अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ।।९९।। कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तताम् । प्रियङ्गपुष्पे पीतत्वं सरोजमुकुलादिषु ।।२००॥ हरितत्वं दिवा नीलोत्पलानाँ स्मेरता दिवा । शेफालिकुसुमे भ्रशं वर्णन्न सदप्यदः ।।१०१।। त्रिभिविशेषकम् । नियमो यथा---- मुक्तास्ताम्रपमि वाब्धिष्वेव मकरानपि । भूर्जदून् हिमवत्येव मलये ह्येव चन्दनम् ॥१०२।। सामान्यग्रहणे वारिमुचां कृष्णत्वमेव हि । रक्तत्वमेव रत्नानां पुष्पाणां शौक्ल्यमेव च ।।१०३।। तथा वसन्त एवान्यभृतानां ध्वनितोद्भवम् । वर्षास्वेव मयूराणां रुतं नृत्तं च वर्णयेत् ।।१०४।। त्रिभिविशेषकम् । नियमविशेषो यथा-- नीलकृष्णयोर्हरितकृष्णयोः श्माम कृष्णयोः । पीतपाटलयोः शुक्लगौरयो गसर्पयोः ॥१०५।। महार्णवसागरयोः क्षीरक्षारसमुद्रयोः । कमलासम्पदोः कामध्वजे मक रमत्स्ययोः ।।१०६ ।। द्वादशानामप्यर्काणां वाय॑त्रिदृग्जचन्द्रयोः । चन्द्रे णशैणयोविष्णुशेष कूर्मादिकस्य च ।।१०७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy