SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यकल्पलतावृत्तिः तथा नीवीप्रमुखाणामने वीराद्या योज्याः। तत्र नीवी वासोग्रन्थि: पाटलीति प्रसिद्धा, वीरधलता। तथा अम्बप्रमुखाणामने बुधाद्या योज्याः तथा द्रव्यादीनामग्रे व्याजाद्या योज्यांः तत्र व्यालः सर्पः, व्याहारः वचनम् । तथा दम्भादीनामग्रे भवाद्या योज्याः । तत्र डिम्भो बालः , करम्भः कबरो मिश्रः, शलभः पतङ्गः । तथा शोभादीनामग्रे भाजनाद्या योज्याः तत्र ज़म्भा बगाई इति प्रसिद्धा, भारतं भरतशास्त्रम् । तथा नाभिप्रमुखाणामने भिल्लाद्या योज्याः । तत्र अभिजाति: कुलीनः, अभिनयः हस्तकदर्शनम् । तथा वलभी अतिभी अग्रे भीमाद्या योज्याः । तथा विभुप्रमुखाणामग्रे भुजगाद्या योज्याः । तथा अतिभूप्रमुखाणामने भूपाद्याः शब्दा: योज्याः । तथा श्वभ्रादीनामग्रे अभ्यासाद्या योज्या: तत्र श्वभ्रं पातालं, भ्रमिः भ्रान्तिः । का. क. काम सोम धूम वाम लोम नाम हेम द्रुम ग्राम सीम दाम पद्म अधम क्षम रोम क्षौम हिम सम स्तोम धाम तम युग्म भीम क्षाम स्थाम आदिम आयाम मध्यम विषम कलम उपयाम आराम अर्यम प्लवङगम भुजङ्गम तुरङ्गम । अग्रे-मनु मति मख मन: मल महः मद मयु: मरु अमर मोक्ष मेरु मेधा मौलि मांसादी मेखाला मोहन मोदन मेघ मण्डन मङ्गल मद्गु महानिशा महानस महाबल महासेन महाध्वज मलयज मदन मनुज मत्सर महिला मसूर आमय मरण मकर मधुकर मङक्षु मन्द मन्द्र मजीर मन्दार मण्डल मन्दुरा । यामा रामा वामा क्षमा रुमा उमा सीमा । अग्रे-मानस माया माला मारस माक्षिक मालिक मारण मानव मार्जन मार्ग मारुत मातलि मार्तण्ड अमात्य । तिमि कामि स्वामि भूमि । अग्रे-मिष आमिष मित्र । तमी शमी । अग्रे-मीन मीमांसा । चमू । अग्रे--मूक मूढ मूल । भय' 'रय लय प्रिय हय काय तोय चय नय हृध अन्हाय आम्नाय आमय आनाय अङगलीय उत्तरीय अन्तराय वालय विलय विषय कुलाय गाङगेय समदय । अग्रे-यम यक्ष यति यज्ञ यश: यज्वा आयत्त अयः । । योग योध योनि आयोधन । पर पति पल पक्ष पयः पत्रि पत्र पवन पल्लव उपहास उपक्रोश अपवाद उपकार पयोद पक्कण उपचार उपधान उपवीत उपपत्ति उपसर्प उपयाम पयोधर अपवरक परवश परतन्त्र अपनप उपताप उपजाप उपचर्या परेत पन्नग आपगा । उपकण्ठ अपविद्ध उपक्रम अपदेश अपज्ञान अपकार परुष अपवारित अपहस्तित पङगु पडक पञ्च पञ्जर पांशु पांसुल पेशल पौरोगव पञ्चानन । म. टी. निध्यानं विलोकनं, अनिमिषः देवः, निदाघः उष्णकालः, नियतिः भवितव्यता, निगड: आठील इति प्रसिद्धः, निःश्रेणिः नीसरणि इति प्रसिद्धा, निकेतनं गहं, निरवग्रहः स्वेच्छाचारी। तथा धनीवन्यादीनामग्रे नीलाद्या योज्याः । तत्र वनी वनं, कटिनी खटी वर्द्धनी गर्गरी, दामनी पशुबन्धनं, वाहिनी नदी मेना च; नीपः कदम्बवृक्षः, नीवं नेवं इति प्रसिद्धं, अनीक कटकं, नीहारः हिमं, नीवार: वनव्रीहिः । __ तथा जानुप्रमुखाणामग्रे नुतिप्रमुखा योज्याः। तत्र सानुः शृङ्ग, दनुः दानवपिता, कृशानुः वन्हिः, अनुगः सेवकः, अनुपदी पगी इति प्रसिद्धः, अनुचरः सेवकः, अनुशयः अनुतापश्च पश्चार तापवाचकौ, अनुक्रोशः दया, अनुजीवी सेवकः । तथा तत्र तनू अग्रे नूतनाद्या योज्याः। तथा धन्यादीनामग्ने न्यस्ताद्या योज्याः । तत्र स्तन्यं दुग्धं, राजन्या राजानः क्षत्रिय इत्यर्थः, न्यंचितं अधःक्षिप्तं, न्यग्रोधो वटः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy