SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ४८ भ्रंशध्वंसी भेदथ्छेदो क्ष्वेदश्लेदो भ्रांतिः श्रान्तिः । व्युतिस्तम्भो ग्लानिम्लनि ग्रासत्रासौ भीतिक्षोदः ||४३|| आधिव्याधी रोगक्लेशौ ग्राहद्रोही युद्धं राटिः । आजि विघ्नं घूर्णिवेंग: कोड: स्वापौ पुण्यं भाग्यम् ||४४ || प्रेम प्रीति स्नेहभ्छन्दा स्वास्थ्यं नर्मज्ञानं सर्गः । ऋद्धिः वृद्धिः सिद्धिर्बुद्धिः शान्तिः शक्तिः स्वादो भोगः || ४५ || मार्गों वर्त्म प्राणो ऊर्जः शिल्पं गुम्फो वृत्तं भावः । बीजं हेतुर्योनिर्जन्म स्थानं खानिर्देशो वेश्म ||४६ || सौधं धिष्णं धयं गेहं धामक्षेत्रं भूमिः सद्या । षट्पदी अत्र तत्राढ्यश्लिष्यै संष तेनाङ्गनाम च । असुहं तता तजा तु दुष्टस्तुष्टा सुमंक्षु च ॥४७॥ ललो कलं शुभं शिवं नवं परं वरं पटु । सुखं श्रुतं स्मितं स्थिरं प्रियं धनं दृढम् ।।४८।। अणु सूनु कृशो लश्चरश्चलत्रस श्लथा । उरुर्गुरुः पथुस्ततो विभुः प्रभुः क्षमो मृदुः ।। ४९ ।। ऋजुर्जज बुधः खरः शरो हरिः सितः शितिः । अरिः परो रिपुः शठः खलो विटः सखा मतः ॥ ५० ॥ काव्यकल्पलतावृत्ति :-परिशिष्ट शिशुर्युवा नतो हतः क्षितो जितो हितः सितः । द्रुतो धुतो हुतो द्रुतश्च्युतो धृतो सृतः द्रुतः ।। ५१ ।। पुरो रुचि छविस्त्विषि द्युतिर्वृतिः कृतिर्भूति। रविर्मतिः स्थितिर्नुति स्तुति स्मृतिर्दुतिर्धुतिः ॥ ५२॥ हतिर्मतिर्वधव्याधी व्ययः क्षयो जयः भयं । दरं भटो नटः समं निर्भ सभं भ्रमो भ्रमिः ॥५३॥ तनुलिपिर्गुणः पणो कणो लवः श्रमक्लमौ । वलं रणं मधं ततिर्गणश्च यो भरो व्रजः ।। ५४ ।। मिषं छलं स्मयः क्रमो व्रतं रयत्वयि प्लवा । जवो रवस्तरो लयो वलं फलं परः वरः ।। ५५ ।। हसो मतः कुलं कुटं गृहं सदः खनिर्जनिः । हिमो वहिर्महिः स्फुटं बताप्युत किं ध्रुवम् ॥५६॥ गोगो गोविक्रीडद्विस्फूर्जत् प्रोन्मीलत् संखेलत् प्रोत्सर्पत् सरङ्गत् । प्रोन्माद्यद्विक्षुभ्यद्वित्रस्यत् संमुह्यत् स्वल्पी यो वर्षीयो नेदीयो विस्पष्टम् ॥ ५७ ॥ सारम्भं साटोपं साराग्न्यो मर्मसृक् शुश्रूषा जागर्या मर्यादा आपृच्छा । वैचित्रा वैदग्धी संधीवी सोत्कण्ठं सोत्साहं सानन्दं निर्भत्सा संतर्जा ॥ ५८ ॥ कृत्वा यो मा यत्र स्युः स्या त्वत्कल्याण लगौ उदं च द्विरं च द्विराजन् मुरङ्गद्विसर्प द्विमुह्य गरीयो वरीयो दवीयो जवीयः कनीयो लघीयः ॥ ५९ ॥ अणीय ऋशीय पुरोगाः प्रतिज्ञा प्रतिष्ठा प्रशंसा जिगीषा अवेक्षा । अभिक्षा विभूषा मनीषा समीषा पिपासा तितिक्षा चिकित्सा विभत्स ।। ६० ।। यदृच्छा जुगुप्सा तिरोधा प्रमीला पुरस्तादधस्तादकस्माददृश्यम् । अभीक्ष्णं नितान्तं निकामं समन्तादवश्यं प्रकाशं विपश्चिद्वयस्याः ॥ ६१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy