SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट चतुभिर्यकार (जङ्गप्रयातं गोलगावल्लसद्विस्फुरद्विस्फुटत् प्रस्फुरत प्रोल्लसत् । स्वस्तिमद्विलसद्विद्रवत् प्रद्रवत् मत्सरी दुर्मना अग्निमा इदिनरासेमुखी चेतना ॥६२।। वर्णना धारणा संस्था स्थापना जागरा भावना वासना अर्चना । आसिका याचना वाचना प्रक्रिया सक्रिया क्रीडना चर्चरी चिर्भटी ।।६३॥ भमिका वतिनी शालिका विक्रिया भर्सनी गहना वीडना पीडना । ताडना वंदना वेदना मार्जना शंसना वासना चौरिका हासिका ।।६४।। आवली मालिका मण्डली राजिका श्रेणिका. . . धारणी वाहिनी । अग्रतः सर्वतः सर्वदा सर्वथा सन्तत निश्चितं शीघ्रतः क्षिप्रतः ।।६५।। वेगतः सत्वरं अन्तरं अन्तरे अन्तरा उच्चकैरञ्जसा साम्प्रतम् । षटपदी सम्मता स्रग्विणारश्चभिर्मता ललगा उदयद्विलसद्विकसत्सु मिलत्स् । लल द्विहसद्विभवत् प्रभवत् प्रसेसत् प्रललत् प्रवर द्विदलद्विगलद्वि नमन्निपतत् ।।१६।। प्रणमत् प्रतपत् पुरतः प्रमना अधिभूढेिषणा प्रतिभा कमला। महिला तुलना समता निभता उपमा प्रतिमा भगिनी सवयाः ।।६७।। अभिधा सुरवा कुहना करुणा कलिका कणिका पटली परिषत् । पृतना ध्वजिनी लहरी रचना घटना पदवीदलना व्यवधा ॥६८।। अनिशं शनकैरसकृत् समया निकषा सहसा रभसादधुना। षट्पदी इह तोटकामम्बुधिसैः प्रथितां गो गोलो रोचिष्णु: भ्राजिष्णुः प्रोत्फुल्लः संफुल्लो व्याकोशो सद्यस्काः प्रत्ययः । निस्सीमश्चाक्षष्यो निष्णातः प्रोल्लासावद्दामस्वच्छन्दा उन्निद्रः ।।७।। विस्तीर्णो नीरन्ध्र: प्रोत्तान: सापेक्षः प्रोदगाढप्रोल्लाघावर्द्धनिनिडः । अन्यतो मुयष्टि द्राघिसावुत्पन्न प्रोदूतौ सञ्जातो निद्रालुस्तन्द्रालुः ।।७।। निद्राणो निर्वाणव्यापन्न प्रक्षीणा मुर्छाल: सोमालोऽश्लिष्टाऽश्शीलाश्लाघाः । ग्रासीण: सामान्यो माञ्जिष्ठः कौर कल्मषो विक्षिप्ता व्याधुतो निर्धूतः ॥७२।। अन्विष्ट: संक्लिष्ट व्याकृष्टावुत्सृष्टो निमिष्टो वित्रस्तोऽथाग्रस्था व्युत्पन्नः । प्रज्ञालो मेधावी चिद्रूपो दोषज्ञो वाचालो जल्पाको जिह्वालाः ।।७३।। लुम्पाको लम्पाको लुण्टाको जङघालो वाहाल: श्रद्धालुः पारीणो वद्धिष्णुः । इर्ष्यालुनिस्त्रंशः संकीर्णव्याकीणौं संसक्तः संवीतः पाश्चात्यः पौरस्त्यः ।।७४।। अध्वन्यो गम्भीरो स्ताधास्ताघकाग्रा एकान्त प्रजालावल्लोल: संनन्वः । संरब्धप्रक्षुब्धौ संकाशो नीकाश: प्रत्यर्थी विद्वेषो प्रद्वेषौ मात्सर्यम् ।।७५।। औपम्यं पार्षद्यं सादशं सौहार्द्र सौन्दर्यं सौहित्यं सौभाग्यं सौरभ्यं । सोडीयं शौण्डीर्य प्रामल्भ्यं दाक्षिण्यं नैका दारिघ्र कार्पण्यं कारुण्यं चारित्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy