SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः प्राकाम्यवस्तुवाचिकसम्बोधनपादुकावहित्थानि । व्यवहारकिंवदन्तीप्रभतविज्ञानकारिकोपाधिः ॥२००।। बहिरङ गोपश्रुतिमृगतृष्णानासीरपादपीठानि । व्यापृतिदिग्धपरोक्षागण्डूषोपत्यकाप्रहसनानि ।।२०१।। युवराजशिष्यसैनिकसचिवप्रतिहारमण्डलेशगणाः । वैहासिकसेनानीवैतालिकबटुपदात्यनुगाः ॥२०२।। ग्रामीणपारिपार्श्विकनान्दीचटुकारभक्तिपरिवाराः । प्राकृतपरान्नमायिकदासपराधीनयहदास्त्रधरा: ।।२०३।। वैमात्रेयेालू परिचारकभर्तृ दारक कनिष्ठाः । अधमर्णराजवंश्यौ वन्दारुरताञ्चलस्फुलिङ गकणाः ॥२०४।। दिङमात्रमेकदेश: खण्डं बालोऽङ कुरः शिशुता । संक्षेपक्षामत्वावयवकलाशीकरलहर्यः ।।२०५।। इत्याद्या लक्षणाशब्दाः सदृशत्वोपयोगिनः । उपमाने क्वचिद्रोप्या उपमेये क्वचित्तथा ॥२०६।। उपमाने यथा इन्दुर्वक्त्रस्य वीप्सासदनमुपकथा पादयोः पङकजाली पर्यायोऽलिः कबर्या, ननु तनुमहसां कणिका कर्णिकारम् । आभासः कुम्भिकुम्भद्वयमरसिजयोः कामकोदण्डदण्डः, पाखण्डं भ्र लतायाः, रतिरभिनयनं, पश्य स्वरूपस्य यस्याः ।। उपमेये यथा व्याषेधो धरणीधरेशितुरन ध्यायः सुधायाः, विधो रन्तद्धिर्धनदाचलस्य निधनं, दुग्धोदसिन्धोः पिधा। प्रत्याख्यानममानपद्विपमहा देहातेनिह नवो जाह नव्यास्तव भूभुजङगयशसां भारो दिशां हारति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy