SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः त्रयोदशानामग्रे-- नवमहाः शुभरुचिः स्फुटगुणः विकसित विलसित । हरिण्या पूर्वाक्षरपट्क रूचिरविचरन् विमलविलसद् नवनवमिलत् । पण्णामग्रे-- विभ्राजिष्णुः संवधिष्णु: नव्योन्मीलत् प्रौढक्रीडत चारुदञ्चत् स्फारस्फूर्जत् । दशानामग्रे-- प्रधान प्रशस्य प्रवीण प्ररूद विसपि विसारि विलासि विराजि । दशानामग्रे-- मनोहर विकस्वर नवोदित शुभाच्छ्रित प्रकाशित । दशानामग्रे वरप्रचरत् नवप्रसरत् विसपिरुचि: विलासिमहः । दशानामग्रे-- विकस्वरवैभवः स्फुटस्फुरितोदयः प्रशस्यरुचिस्थितिः श्रिया परिलासितः । मन्दाक्रान्तायामाद्यमक्षरद्वयं--- उद्यत् माद्यत् राजत् रङगत् प्रेङखत् कीडत् भ्राजत् । आद्याक्षरचतुष्टयं-- स्फारस्फूर्जत् वल्गुवल्गत् उच्चैश्चञ्चत् लीलोन्मीलत् चञ्चल्लक्ष्मीः । चतुर्णामग्रे-- बहु दृढ़ धन पर । चतुर्णामग्रे-- निबिड बहुल प्रसृत स्फुरित रुचित । चतुर्णामग्रे-- घनतर बहुतम सुनिबिड विसृमर । चत्तुर्णामग्रे-- प्रवरविलसत् रुचिरविचरत् स्फुटतररुचिः बहुतममहाः । दशानामग्रे शेषं मालिनीप्रान्त्यसप्ताक्षरवत् । आद्यवर्णदशकं-- उच्चैश्चेतोहरपरिलसत् विश्वानन्दप्रदसमुदयं प्रौढप्रीतिप्रदविसृमर हर्षोत्कर्षप्रकटनलसत् । शार्दूलविक्रीडिते आद्यवर्णत्रयं-- प्रक्रीडत् प्रोन्मीलत् प्रस्फर्जत् उत्प्रेङखत् नव्योद्यत् स्फारश्री: चारुश्री: लक्ष्मीवान् सच्छाय: शोभावान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy