SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति: आद्याक्षरचतुष्टयं चञ्चच्चारु रङ्गतुङ्ग प्रेडखत्तार स्मेरोद्दाम विभ्राजिष्णु संवर्धिष्णु स्फारस्मेर । आद्यपञ्चाक्षराणि-- लीलोन्मीलित उच्चैश्चम्बित स्फारस्मेरित चारुदञ्चित । आद्यपडक्षराणि-- उद्दामप्रसरत् प्रोत्तालप्रमिलत् प्रावीण्यप्रचलत् नव्योत्सपिरुचिः । षण्णामग्रे-- प्रचारि प्रसारि विसपि मनोज्ञ प्रशस्य प्रधान प्ररोहि विलासि । नवानामग्रे-- विलसत् विकसत विहसत् विचरत् रुचिर सुभग बहुल विमल विभव । द्वादशानामग्रे-- स्फारस्फुरत् स्फूर्जन्महाः क्रीडद्गुणः प्रौढोद्यत् रम्योद्यत् । द्वादशानामग्रे-- प्रौढप्रसर्पत् भ्राजिष्णुलक्ष्मीः भास्वद्विभाव प्रौढप्रभाव स्फुटप्रकाश । पञ्चदशानामग्रे सारद्यति सर्पद्गुण रङ्गद्रुचि तारोद्यत विभ्राजित संशोभित । स्रग्धरायां पूर्व चतुरक्षराणि-- स्फारस्फर्जत लीलोन्मीलत् सर्पल्लक्ष्मी: प्रोल्लासिथीः । चतुर्णामग्रे-- प्रसर्पत् विराजत् स्फुरथी वरेण्य प्रशस्य प्रधान । सप्तानामग्रे-- वरतर स्फुरतम प्रसृमर विसृमर विकसित विलसित प्रकटित एकादशानामग्रे-- विलसत् विकसत् विचरत् सुभग विमल विशद बहुल रुचिर । चतुर्दशानामग्रे-- वल्गवल्गत् चारुचञ्चत् सारसर्पत् प्रौढलक्ष्मी: स्फारशोभ । अष्टादशानामग्रे-- प्रकामं नितान्तं विसर्पत् प्रसर्पत् इत्यादि । एवमन्यच्छन्दस्वपि ज्ञेयम् । का.क. दीर्घह्रस्वाक्षरद्वन्द्व गणप्रस्तारतः क्रमात् । ज्ञेया: साधारणाः शब्दाः सर्वच्छन्दोऽभियुक्तये ।।४३।। एते शब्दा मत्कृतकाव्यकल्पलतापरिमलात् ज्ञेयाः । इति श्री जिनद० छन्द: सिद्धिप्रताने सामान्यशब्दस्तबकस्तृतीयः । म.टी. इति श्री तपागच्छाधिनायक पातसाहिश्री अकब्बरप्रतिबोधदायक श्री शत्रजयादितीर्थकरमक्तिकारक भट्टारक पुरन्दरभट्टारक श्री श्री हीरविजयसूरीश्वरशिष्यपण्डितश्रीशुभविजयविरचिते काव्यकल्पलतावृत्तिमकरन्दे छन्दःसिद्धिप्रतानप्राप्तसामान्यशब्दस्तबकोद्योतकस्तृतीयः प्रसरः ।। छ ।।३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy