SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अष्टानामक्षराणामग्रे--हृद्य रम्य तार सार । अष्टानामग्रे--सप्तमः सच्छवि: प्रोत्कट विस्फुरत् । एकादशानामग्रे--राजमान प्रौढशोभ प्राप्तलील स्फाररूप । व्यतिक्रमणान्त्याक्षरद्वयं--रम्य हृद्य सार चारु । अन्त्याक्षरत्रयं-- प्रधान प्रशस्य प्रवीण स्फुरश्री सशोभ वरश्रीः । चतुराक्षरास्त एव--राजमानप्रभृतयः । अन्त्याक्षरपञ्चक विभ्राजमान विस्फारशोभ विस्तीर्णलक्ष्मी: संशोभमान । अन्त्याक्षरसप्तक--- राजमानप्रभाव द्योतमानप्रपञ्च स्फायमानस्वरूप श्रेणिसंरम्भ रम्यम् । अन्त्याक्षरनवकम् लीलारोचमानप्रपञ्चं मालाशोभमानान्तरालं शोभावैभवभ्राजमानं राजीराजमानस्वरूपम् । अन्त्यकादशाक्षराणि--- परिणाहस्फीतलक्ष्मीविलासं परिणामभ्राजितोहामशोभं निकुरंवाडम्बर भ्राजमानं समुदायस्फायमानप्रमोदम् । शिखरिण्यामाद्यमक्षरद्वयं-- लसत् मिलत् चलत् ललत् स्फुरं ध्रुवं द्रुतं भृशं स्वयम् । . आद्यमक्षरत्रयं-- विसर्पत् प्ररोहत् विराजत् नितान्तं प्रकामं स्फुरोद्यत् । आद्याक्षरचतुष्टयं--- स्फुटस्फूर्जत् स्फुरल्लक्ष्मी: विसर्पिश्री: वरच्छाय: नवोन्मीलत् परिक्रीडत् नवप्रेङखत् नवोदञ्चत् । आद्यमक्षरषट्कं-- प्रकामस्फूर्जत् समुन्मीलल्लीला नवप्रेङखल्लक्ष्मी: परिस्फूर्जच्छायः स्फुरश्रीरोचिष्णुः । षण्णामने-- प्रसृमर विसमर प्रकटित वरतर वरतम । षण्णामेवाग्रे-- परिलसित नवललित प्रस्ततर निचिततर निचिततम । षण्णामने-- प्रबलविलसत् प्रचुरविचरत् नवपरिलसत् घनतरचरत् नवपरिलसत् घनपरिचरत् । षण्णामग्रे-- प्रकटतरलक्ष्मीः विकमितनवश्री: विशदतरशोभः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy