SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः आद्याक्षरत्रयं-- विस्फुरत् सञ्चरत् प्रोल्लसत् पेलवं सुन्दरं मजलं अद्भुत उत्कट उच्छित । अक्षरश्रयाग्रे--- नवलमन् दमिलत् वरतर नवमह गुरुतर गुरुतम । सप्तानामग्रे-- मनोहरं महामहावराति : भन्छवि: गुणालयः श्रियायतः स्फुरन्महा: जयोच्छित: गुणोज्ज्वल: । स्वागतायां मप्ताक्षराणि यावद्रथोद्धतातत् । अन्त्यवर्णचतुष्टयं यथा---- ___स्फुटलक्ष्मी: गणरम्यः प्रवरश्री: वरशोभ: रुचिरथी: परिसर्जत् नवराजत् वरवल्गत् । शालिन्यां प्रथमाक्षरद्वयं-- रात्यं नित्यं कामं शश्वत सर्पत राजत्नीडत रडगत् प्रेडखत् । आद्यमक्षरचतुष्टयं-- स्फारस्फर्जत लीलोन्मीलत चारुदञ्चत प्रौढप्रेङखत उच्चैश्चञ्चत् वल्गद्वल्गत् चञ्चल्लक्ष्मीः स्वच्छच्छायः। चतुर्णामक्ष राणामग्रे--चारु हारि सर्पि स्मेर स्फार वल्गु रम्य नव्य । चतुर्णामग्रे-- विस्फुरत् प्रोल्लसत् सञ्चरत् पेलव पेशल सुन्दर मञ्जुल प्रेङिखत स्मेरित । सप्तानामग्रे-- भ्राजमान: राजमानः स्फारशोभ: शोभमान: दीप्तिरूप: स्फाररूपः प्राप्तलीलः प्रौढ़लक्ष्मी: मज्जलश्रीः । वसन्ततिलकायां चतुर्णामक्षराणामग्रे लध्वक्षरत्रयं-- सपदि प्रभवः प्रसरत् प्रवर विमल बहुल । चतुर्णामग्रे--- दृढमिलत् परिलसत् वरमहः वरगुण: नवरुचि प्रसृमर विसृमर शुचितम वरतर परिमल परिचय सुनिपिडतिपद प्रतिदिन । अन्यदिन्द्रवज्राप्रान्त्यपडक्षरवत् ज्ञातव्यम् । मालिन्यामाद्यमक्षरद्वयं-बहु दृढ स्फुर घन । आद्यमक्ष रत्रयं--निबिड प्रसृत बहुल प्रचुर । आद्यमक्षरचतुष्टयं--प्रसृमर अविरल सुनिबिड घनतर । आद्यमक्षरपञ्चक-- बहलतम प्रकटतर अतिनिबिड अधिकशभ । आद्यमक्षरषटकम्-- अविरलतम प्रसमरतम बहुलनिबिड अधिकरुचिर । आद्याक्षराष्टकं-- अविरलतरसर्पत अतिरुचिरविसर्पत बहलनिबिडराजत् प्रसमरतरचञ्चत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy