SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १५० ज्योत्स्ना नदी विधुकला जङघायुगस्य च स्तम्भो टोपतिरोहिततनत डक्का ढक्का डमरु णिनन्तः स्त्रीकृतैः शब्दः तज्ज्ञाभिज्ञसुखज्ञः ततो लम्बः प्रलम्बघ्नः ततिभिर्विततं माला ततं वीणाप्रभृतिकं तथा वसन्त एवान्य तदन्यार्थपदैः स्वान्य तद्धिता ध्वांक्षरावीन्दु तरस्त्वरोचितौ भाव तस्मिन्पिपीलिका मानं त्वमत्रारचयश्चक्रे ताम्बूलं गीतवादित्र ताम्बूलरागो मञ्जिष्ठा तार्क्ष्योऽरुणेभ्योऽवरजा तिक्तानि मरिचं शुण्ठी तिमिरस्य तथा मुष्टि तिलप्रसून दण्डौ चा त्रिकोणान्यथ दम्भोलि त्रिदिवेभ्यः स्वः पुरीभ्यः त्रिफला त्रिशूलपुरुषा: त्रिमार्गा मिषतो व्याप तीक्ष्णानि प्रतिभास्त्राणि तीव्र यत्नोच्चारेण तुर्ये पुन रङकारा तुला वेलाज कैवर्त तेजस्विनो रविश्चन्द्र तेनापि हि न तत्प्राप्तिः तोष्यभेद्याधाराधेय दक्षनक्षत्रनाथश्रीः दधिभक्षणचूर्णास्थि दविष्ठविनिविष्टोऽथ वाण्य मृतपानीय Jain Education International ( ४.१.५६ ) ( ४. १.३१ ) (३.१.१० ) ( ४.५.२१५) (३.३.८१) (३.१.४) ( २. ३. १४५ ) ( २.२.८० ) (४.५.२१२) (१.५.१०४) ( १.२.३०) ( ४. १. १५) (३.२.५०) ( ४.७.२८४) (३.४.९८) ( ४.५.१७२ ) ( ४.२.९१ ) (२.२.५७) (४.५.२३२) ( १.५.९६) ( ४.१.२३) (४.३.१२७) ( २.२.२९) ( ४.६.२५५) ( ४.१.४१ ) (४.५.१६४) ( १. १. १९) ( १.१.६) ( ४.३.१०८) ( ४.५.२३६) ( ४.५.१५० ) ( ४.१.३५) (२.३.१६९) ( ४.२.६६) ( २.३.१०४) (४.५.२३४) दानिनः कामधुक् चिन्ता दानवास्तु विप्रानित्तिः दाम शल्लकशूलानि दारिद्य्रकृद्विपौ मित्रे द्राक्षाप्रदाडिमीरम्भा द्वादशात्मा महात्माऽसौ द्वादशानामप्यर्काणां दिग्भ्यो वासांसि श्यामेभ्यः दिव्यार्थमण्डल श्रेणी द्विट् मण्डपुण्डरीकाक्षो द्वितीयेऽनुष्टुभः पादे दीर्घस्वाक्ष द्वन्द्व दीर्घाणि वेणीसीमन्त दीर्घादिनान्तशब्द द्वीपः शरावः कंसाल द्वीपश्रीपतिदैत्यारिः दुर्गन्धानि वपुः स्वेद दुगान्ताधरजिह्वासृङ दूते स्वस्वामितेज श्री दुष्यं घण्टिका मुष्टयं देवदेवीस्थिति विद्यात् देव्यां विज्ञानचातुर्य देशे बहुखनिद्रव्य दैत्येभ्योऽरयोऽर्क दैवाज्जैवातृतः सोमः धन्विन: शिवकृष्णेन्द्रा धराधीशानिशानश्री धर्मकर्मकर्मसाक्षी धर्मशर्मकरः पुण्य धर्मोपमावाचकयोः धर्मः सद्वचनं सन्तः धवलप्रवलो लक्ष्य धामभावी प्रभावश्च धार्यत्वेऽशोरंशुमाली धार्यात् ध्वजास्त्रपाण्यङक ध्वान्ताहिभ्यो द्विपः कृष्णा ध्वान्ताहिविषनागान्धि For Private & Personal Use Only काव्यकल्पलतावृत्तिः - परिशिष्ट (४.५.२३९) ( १.५.१०९) ( ४.३.१३४) (३.४.९७) ( ४.५.२२९) ( २.३.१६० ) ( १.५.१०७ ) ( २.२.३८ ) ( ४.३.१२२) ( २.३.१३७) ( १.३.४१ ) ( १.३.४३ ) ( ४.३.१२९ ) (३.४.८७) ( ४.३.१०७ ) ( २. ३. १४२ ) ( ४.५.२२० ) ( ४.२.८७ ) ( १.५.७३ ) ( ४. ३. ११५) ( १.५.११३) ( १.५.५७) ( १.५.६२) (२.२.२२) ( २.३.१६८) ( ४.५.२४० ) ( २.३.१२० ) ( २.३.१६१ ) ( २.३.१०९ ) ( ४.१.२) ( ४.५.१८५) (२.३.९० ) ( ३.३.७९ ) (२.१.१२ ) (२.१.६) ( ३.३.७० ) ( ४.१.४७ ) www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy