________________
काव्यकल्पलतावृत्तिः परिशिष्ट
स्थूलं भविष्णुः, स्थूलं भावुकः; सुभगं भविष्णुः सुभगं भावुकः; आढ्यं भविष्णुः, आढयं भावुकः; अनग्नं भविष्णुरित्यादि, अनग्नो नग्नो भवतीत्यादि ॥छ।।
दृशेः क्वतिप । कर्मण्युपपदेऽतीते वर्तमानात दृत्सः क्वनिप् भवति । मेरुं दृष्टवान् मेरुदृश्वा। अतीते क्विपादीनां बाधनार्थमिदम् ॥छ।।
सह राज्ञो युधः । सह राज्ञोः कर्मणोरुपपदयोरतीते वर्तमानात् युध्यते; क्वनिप् भवति । सह युद्धते स्म सहयुद्धा, राजानं युद्धते स्म राजयुद्धा। अन्तर्भावितेऽनर्थ: सकर्मकः । राजानं योधितवानित्यर्थः ।।छ।।
कृजश्च सह राज्ञापपदयोरतीते वर्तमानात् कृनं क्वनिप् भवति । सह कृत्वा राजकृत्वा; सह कृतवान्, राजानं कृतवान् ; क्वनिपिऽतोतः । तृतीय पादः ॥छ।।
। भ्राज्यलं कृज भूसहि रुचि वृति वृधि चरि प्रजनापत्रपेता मिष्णु च । पभ्य इष्णु च भवति । तच्छीलादिषु कर्तृषु नृपोऽपवादः । भ्राजिष्णुः अलंकरिष्णुः, अलं भूषणपर्याप्तिवारणेषु । मण्डने युमपि बाधते-भविष्णुः, सहिष्णुः, रोचिष्णुः, वत्तिष्णुः वर्धिष्णुः चरिष्णु ः प्रजनिष्णुः अपत्रपिष्णः। इनन्तानां छन्दसीत्येके । धारयिष्णु निराकरिष्णुः इति वक्तव्यम् । भ्राजते, अलङ्गरोति, भवति, सहते, रोचते, वर्तते वर्द्धते, चरति, प्रजायते, प्रजजन्ति, अपत्रपते। धारिरिनंतश्चौरादिको हेत्विनन्तो वा-धरन्तं वा, धारे (र्य? )माणं वा, प्रयुक्ते इति, धारयति निराकरोति । एवं शीलादिषु च अनेन गुणः न केवलं तन मन्यत्र क्रुधीति प्राप्तं युमपि बाधते । व्यक्तेराश्रयणादिह ।।छ।।
मदि पति पचा मुचि । उद्युपपदे पभ्य इष्णु च भवति । तच्छीलादिषु पदिरपेऽत्र । उन्मदिष्णुः , उत्पतिष्णुः उत्पदिष्णुः उत्पविष्णुः; उन्माद्यति, उत्पतति, उत्पद्यते, उत्पचतीत्येवंशीलादिरिष्णुरनेन । जिभुवोः स्रुक, आभ्यां ष्णुक भवति । तच्छीलादिषु जिष्णुः भूष्णः जयति भवतीत्येवं न श्रुवर्येति निषेधः । ग्ला म्ना स्था क्षिप विपरिमजांनुः, एभ्यस्तु तच्छीलादिषु-लास्नु, म्लास्नु, स्थास्नु, क्षस्नुः, परिमाण :; ग्लायति, म्लायति, तिष्ठति, क्षयति, पचति, परिमाष्र्टीत्येवंशीलादिषु स्नुतेन रतेन गुणेन गुणो, मार्को मार्जिषत्वं भुजादित्वात् । षढोः कस्मै निमित्तात् षत्वं त वर्गस्य षट्वर्गात् तस्य वर्गस्य णत्वं उदनुबन्धत्वाद्वेट् ॥छ।।
वृज भिक्षि लुटि जल्पि कुटां षाकाः, एभ्यः षाको भवति तच्छोलादिषु । वराकः, वराकी; भिक्षाकः, भिक्षाकी; लु ण्टाकः, लुण्टाकी; जल्पाकः, जल्पाकी; कुण्टाकः कुण्टाकी। षकारो न दाद्यर्थः कुट्टश्चुरादिः । वृणोति, वृणाति वा; भिक्षते, लुंटति; जल्पति कुट्टयतीत्येवंशीलादिषुकेनैव । परस्मैपदसाहचर्यात वृज संभक्तौ न स्यात् वा वृणीते इत्येवं तृनिवारिता ॥छ।।।
दयि पति गहि स्पृहि श्रद्धा तन्द्रा निद्राभ्य आलुः । एभ्य: आलुर्भवति तच्छीलादिषु दयालुः । पतिगृहिस्पृहिअदन्तापूर्वोश्च्युरादाविनन्ताः । पतयालुः, गृहयालुः, स्पृहयालुः । चेत् धाङ श्रद्धालुः । तन्द्रा इति सूत्रो धातुः तन्द्रालुः । निपूर्वो द्रा निद्रालुः शयालुरिति वक्तव्यम् । कथं हृदयालुः ? हृदयमस्यास्तीति विवक्षायामालुः । तद्धितो रूढितः दयते पातयति, गृहयति, स्पृहयति, श्रद्दधाति, तन्द्राति, निद्रातीत्येवमालुरनेन कृतामभिधानलक्षणत्वात् । शेतेरालुर्वक्तव्यः । हृदयं कृपाहृदयाभ्यामालुः । जागरूक: जागरूको भवति, तच्छीलादिषु जागरूकः जागर्तेत्येवं ऊकोऽनेन जागः। कृतिवचनाद्यणाशिषोऽर्थेगुणः चेकीयिता नायजिजपिदशिविदां चेक्रीयितांतानां मेषा मूको भवति तच्छीलादिषु । यायजूकः, जंजपूकः, दंदशुकः, वावदूकः, याजज्यते, दंदश्यते, वावाद्यते-इत्येवं मूकोऽनेनास्य च लोपः, यस्याननि ॥छ।।
मृजीष्ण शां क्वरप् तच्छीलादिषु । एषां क्वरप् भवति मत्वरं जित्वरः, इत्वरः, नश्वरः । क्वरप् नदादौ मत्वरी, सरति, सति वा, जयति यज प्रति नश्यतीत्येवं अनेन क्वरपि तोऽन्तः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org