SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट वृत्तरत्नाकरे पि "ननततगभिश्चतुभिः" । यथा भारवि:---- इह दूरधिगमै: किञ्चिदेवागम: सततममूतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ।। ४ ।। जभोम्जगा इति रुचिग चतुर्यतिः । इदं वपुः स्फुरद्र (दु)पमानता नवं वयः स्मरविजयाश्रयः । मखि इयं सुधारुचिरुचिरा विभावरी विना प्रियं तव निबिडं विडम्बना ।।४४।। चतुर्दशाक्षरम् । ठ्याता वसन्ततिलका तभजाजगोगः। उर्षिणी सैव तस्य सिंहोद्धता काश्यपस्य । श्रीमद्वसन्ततिलका त्वकूलानशोकान कान्ताकटाक्षमखमद्यपदप्रहाराः । सश्रीकयंति यदि तकिमतान्यदाते शक्तिस्तु वद्धितवनद्धिरियं तवैव ।। ४५।। अश्वलक्ष्मीमतेयं म्नौ ततो गद्वयं चेत् ।। लक्ष्मीमक्षीणरूपां नपूण्यपण्यः प्राप्तां पात्रार्पणेनाप्रीणयन ये प्रवीणाः । तेषामेषा विशेषा पुष्कलीभूय भूयः सेवां हेवाकमेवायाति जन्मान्तरेऽपि ।।४।। ननरसलगभूत स्वरैरपराजिता-- परधनवनितापवादपराङमखा: परगुणगणनोपकारपरायणाः । जगति कृतयुगावतारकृतो नग. । विकलितकला योजयंत्यपराजिता: ।।४।। म्रो म्नी गौ यतिरब्ध या सेयमलोला चेतश्चेतयवोत्तवृत्ता। वत्तिरलोला लक्ष्मीकलितानां व्यालोके ललितानां तद्विद्या निरवद्या । कीर्तिस्फतिरनिन्द्या हृद्याधीबहना कि सिद्धिः साऽपि पुरस्था ।।४८।। । करिमक रमजानौ म्यौ लगौ सप्तभिः । घटभवभवता निर्दम्भमरम्भता कृतपरूपरुपा पाथोधिपानक्षणे । अहह सहजाजलैः पाठीनमीनावली करिमकरभुजा भेजे यतित्वं शभम् ।।४।। सोरद्वन्द्वं मलौगो यतिम निभिर्जया-- अन्तश्चित्तं प्रवृत्तक्षमार्जवमार्दवाः सन्तः सन्तोषवतः (न्तः) कपायपराङ्मुखाः । तत्त्वज्ञानोपपन्नेन्द्रियार्थमनोजयाः । श्रेयो लक्ष्मी: समक्ता स्वयं द्रुतमेति तान् ।।५।। मोगे मोयो लगौ चेत् ज्योत्स्ना तुरङ्गर्यतिः । इन्दुवैलक्ष्यलक्ष्यः सक्षारमारं पयोमह्रीका मानमदीर्माधुर्यवन्ध्यम्मधु । पीयूषं निर्मयूषं मन्दप्रभं चन्दनं ज्योत्स्ना प्युर सेकतुच्छा सुक्तिः सतां चेत्श्रुताः ॥५१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy