________________
१४
काव्यकल्पलताबृत्ति: परिशिष्ट
धतियतिसान्वयवनजभाजलगा, मणिकटकमित्यन्ये
बहुलनिरर्गलद्रविणदुर्ललित तरुणिमनिप्रमत्तललनालुलितम् ।
वपुषि जरामपेयुषि तथापि कथं हतहृदयाऽधनाऽपि न धतिध्रियते ।।५२।। वेदर्तभ्यां कुटिलकमिति मान्नौ योगौ । हंसश्येनीत्येके--
दैवं मेऽभूत्कुटिलकमिति भो ना भैषी चित्तेनैतच्चिरमुपचर त्वं च त्वं । श्रीदारिदर्यप्रवरमवरमा तच्च संकल्पोऽय प्रविकलयति विश्वं विश्वम् ।।५३।। सजसाजलो गुरुयुतौ च पथ्या शरैः । हृदयाश्रयाः सुकृतिनां स्मरन्त्येव ये गुरुगौरवाद्गुरुजनस्य पथ्या गिरः । प्रवीणकृताः प्रगणतद्गुण श्रेणिभि
वणते श्रियः स्वयममु समुत्कण्ठिताः ॥५४।। पञ्चदशाक्षरम् । वसुयतिरियमुक्ता मालिनी नौ यमौ गः; नान्दीमुखीति भरतः ।
तव परिमलमाला मालिनी मालतीयं किमपि मधुरमन्द्रारावमिन्दीवरेण । मदुतरपरिरम्भारम्भभाजां चुचुम्बे त्वरितरमणमन्दं साप्यमुञ्चन्मरन्दं ॥५५॥ ऋषभो भवेत्सजससाययुता यदि स्युः । ऋषभप्रभुर्जयति यस्य जटामिषेण निरगात् तमः श्रुतिदरेण सत्वदूनम् । सितलेश्यया प्रमथिता किम कृष्णलेश्यया प्रमथिता किम कृष्णलेश्या ।।५६।। प्रथमो रसोऽथ नवमेन रसेन नुन्नः । वसुपतिरिह चन्द्रोद्योती मोररौ । शमयति न तमः किं तिग्मद्युतिः कित्वयं जनयति नयनानां निध्यायमानोन्धताम् । निखिलजगदभाग्यं पीयूषयूषः पुनः
न यदिह तव चन्द्रोद्योतश्चिरं द्योतिते ।।५७।। वसुविरतियुतानोत्तरा उपमालिनीयं
बनभुवि मृगयायै भ्रमन्नुपमालिनी पुलिननलिनसूनुः सकण्ठतपोवने । नृपतिरतुलरूपां निरूप्य शकुन्तला
स्मरशबरशराणां ससारशरव्यताम् ॥५८।। मोमो यो यश्चिद्विच्छिन्नाष्टाभिरेषा तु चित्रा, मण्डकीचञ्चलेत्यन्ये ।--
विश्वं विष्वपीयूषोमिप्लावतः प्रीणयन्ती व्यक्तं मक्ता क्षोदं क्षोदं रोदः कन्दरे द्योतयन्ती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org