SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट १२३ काकोऽतिशंकनो धृष्टो वलिभोज्यकलोचनः । भोजी विभक्तः वर्गेषु गूढस्त्रीसङ्गभस्तथा ।।२०।। सीतोपद्रवकृद्रामक्षिप्तशस्त्रहृतकदक् । प्रियागमनसंसूचि शब्दकृद्वनिताप्रियः ।।२१।। भारुण्डस्तित्तिरो दुर्गाकपोतश्चटको बकः । करीपिङ्गलोलूकशकुन्याटिमुखा इति ।।२२।। चतुष्पादागजाद्यास्त्र प्रोक्ता हस्ती तथा प्रियः । वृषभो विश्वजीवातुः कर्षणे मुख्यकारणम् ।।२३।। शृङ्गोत्वातनदी कूल: सर्वभारधुरन्धरः। सविलासगतिश्चास्य पूर्वजः शिववाहनम् ।।२४।। धनु विश्वंभरा मूतिर्मुग्धा सर्वसुराश्रया।२ विश्वा तदुग्धादिहेतुर्विश्वनाचितः ।।२५।। देवस्नानीयदुग्धादिः पवित्रमूत्रगोमया। पूर्वजा कामधुक यस्या सा सर्वषिभिरादृता ।।२६।। माहिषोऽरुणदृक् लोकहेतोः सलिलवाहकः । श्यामलो बलवानस्य पूर्वजो यमवाहनम् ।।२७।। महिपी प्राज्यदुग्धाद्यहेतुर्जीवितविष्टपा । छागो यज्ञेषु वध्योऽस्य पूर्वजो वह्निवाहनम् ।।२८।। छागी बहुप्रसूरोगहृदृग्वा मुखजीवना । ऊर्णापर्णा शुकं पूतं योग्य देवार्चनादिषु ।।२९।। विवाहादिष मङ्गल्यपूर्णा (ण:?) कडकणमीरीतिम् । उष्ट्रो निश्वान मृत्यूप्टो भारवाही त्वरागति: ।।३०।। वेसर: खरचारोऽश्वराव: मध्ये च मध्यगः । जननी वधकृद्यन्मा सबलो भरवाहकः ।।३१।। खराश्वोषकरः शश्वदारूढः भारवाहकः। भस्मवेल्लनकृच्छुभ्रमुखाग्रसुखजीवितिः ।।३२।। एतल्लिन्दुरसः पीतो बालानां रोगहारकः । एतस्य पूर्व जा रथ्या रावणस्यासुरे शितुः ।।३३।। स्वा (श्वा) नः पापद्धिकृत् सूरो लघुनिद्रः सुचेतनः । स्वामिभक्तः पूर्वजोऽस्य क्षेत्रपालस्य वाहनम् ।।३४।। मार्जार: श्यामल: करो पिङ्गाक्षी मूषकादनः। मूषको बिलवासस्थो राजादिवसनादिभित् ।।३५।। १. 'हृष्टो ' पा.प. १ २. 'सर्वसुराश्रया' इत्यस्यानन्तरं 'विर्वसुराश्रया' इति पा.प. १ मध्ये विशेषम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy