SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलताबृत्तिः इति श्वेतवर्णः । मुकुटगलितगङगानीरकल्लोलमालास्तपितगिरिशकण्ठस्पष्टरुग्देहयष्टिः । अभिनवजलवाहव्यूहधाराविशुद्धाञ्जनशिखरिगरीयः शङगचङगाङगलक्ष्मीः ।। एवमन्यदपि । इति श्रीजिनदत्त० अर्थसिद्धिप्रताने चतुर्थे वर्गस्तवको द्वितीय. । म.टी. धुसरा इति-तत्र कुलिकनामा सर्पविशेष. । शिखि पिच्छाधोभागः । शकुनी समलीति प्रसिद्धा । कर्बरी काबरि इति प्रसिद्धा । बहवर्णा इति-श्रीदो धनदः, चित्रक: चीतरु इति प्रसिद्धः । गोपकर्ण इति-मयरः, गोपालता गापत्वं । एवमन्येऽपि शुद्धशुक्लादिवणेभ्योऽर्थोत्पत्तिप्रकारा शेयाः ॥छ।। इति श्रीतपागच्छाधिनायक पातसाहि श्री अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री४श्री हीरविजय सुरीश्वरशिष्यपण्डित श्रीशुभविजयगणिविरचिते काव्य कल्पलतावत्तिमकरन्देऽर्थसिद्धिप्राप्ताकारस्ताबको घोतक द्वितीयप्रसरः ।।छ।।२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy