SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट अभिचारुरमणीय शुद्धरूपप्रतिशोभा। स्फुटसर्पि स्फुरदिद्ध स्फुरितोऽग्रप्रवरोच्चाः ॥७३॥ अभिनीतसुकुमारावभिभूतपरिलूनौ । अभिदूनपरिदीआं विवकीर्णपरिकोगौं ।।७४।। पुरसस्था परिरम्भाः परिणामो विनियोगः । अपवादः परिवादः परिपाटी अपरिगाहः ॥७५।। समवायः समुदायो निकुरम्बः परिभोगः । अवकृष्टप्रतिकृष्टावुपसर्गः परिसर्गः ॥७६।। परिसर्पो जितकासी कृतहस्तः कृतकर्मा । परतन्त्रः पतयालुः स्पृहयालुह्रदयालुः ।।७७।। अनुकूलमवधानमभिराममुपरङ्गिः कमनीयमुपमान मनुहारमनुकासि ।।७८।। अपहारमुपहारमवतारमधिकारो। उपलम्भमभिलाषमभिजातमुपचारि ।।७९।। उपजातमवदातमतिमात्रमतिमानि। अनुलाभमनवृतिमनुरागमनुषङ्गि ।।८।। उपकण्ठमतिपातिमभिमानमभिमानि। उपलापमनुलापमनुतापमुपतापि ।।८१॥ अपराधमवहासमवलेपि . . . . । उपभोगमुपयोगमभियोगमनुयोगि ।।८२।। एड्वेकादशसु वितानं परिपन्थिनमधमणं सविषादम् । तदनु धृतवादं अनुगामिनामनुयायि नमनुवर्तिनमपि जानीहि ।।८३ उपगीतिरार्या । प्रतिबिम्बप्रतिरूपप्रतिमानप्रतिकूलाः । प्रतिलोभप्रतिविशिष्टा व्यवधानप्रणिधानाः ॥८४।। तालोपि च चञ्चन्नवराजब्दरपित्तारौ । अत्यवश्नोभाशभौ लक्ष्मीनिधि लीलाञ्चितौ ।।८५।। क्रीडन्नवप्रेडखत्परस्फूर्जद्धरप्रीतिप्रदाः । अग्रेसरश्चेत्तोहरः साधारणो रङ्गद्गुणः ।।८६।। अभ्युद्यतमत्युन्नतावत्युज्जवलचञ्चद्रुची। आविष्कृतमुत्पादितमङ्गीकृतमूरीकृतम् ।।८७।। आसादितमालिङ्गितमान्दोलितमुन्मूलित्तम् । आवहित (विहित?)मन्तहितमन्वेषितमायोजयेः ।।८८॥ प्रेङ्खोलि (ल्लि)तप्रक्षालितप्रस्थापितप्राघूणिताः । सन्तापितो निष्कासितः सम्मूछितो व्यापादितः ॥८९॥ निर्सितः सन्तजितः सन्यत्कृत: संगहितः। उन्निंदितः सन्तक्षितः सम्प्रेषितः सन्दानितः ॥९॥ योज्या: पुरो घण्टापथः कौतूहलं विश्राणनम् । आयोधनं प्रेखोलनं व्यापादन निर्वासनम् ।।९।। निर्वापनमुल्लासनं सम्भाषणमुच्छृङ्खलम् । प(पा? )रिप्लवमुत्कण्ठिताद (दा? )भ्यन्तरमायोजये ।।९२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy