SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति-परिशिष्ट एते दीर्धह्नती द्वे च तथा तनुतरोदरी । गौराडगी पूर्वमालिङगत् कृष्णा या श्लिष्यतेऽधरा: ।। श्यामा या घर्षयेद्योनि कर्मकुर्यात्ततोऽपरम् । इत्यवस्थाः । अथ प्रकृतयः-- वातला तनुशीतोष्णरुक्षांगी बहुभाषिणी। विद्विष्टशिशिरा सूक्ष्मदन्तरोमतरेक्षणा ।। बहुभुक मधुरस्निग्धलवणाम्लोष्णकांक्षिणा। चलनेत्रगतिः स्नेहमतिभ्रमणतत्परा।। दग्धस्थाण धूसराभा प्रियोद्यानातिकोपना। गोजिह्वा कर्कशा रोमगुहया स्यात् कठिना रतौ । त्रिभिविशेषकम् ।। प्रहारः कर्कशालापः गाढदन्तनखक्षतः । सुगाढाधरदशनैर्जधनस्तनपीडनैः ।। गाढालिङगनचुम्बन केशबहसीत्कृतः । वातलाया रतं कृत्वा पूर्यते हृदयस्पृहा ।।युग्मम् ।। पित्तला गौरी कृष्णा वा श्लथमांसाभिमानिनी। आताम्ररसना नेत्रपाणिपादनखाधरा ।। कषायतिक्तमधुररसभुक् शिशिरप्रिया। प्राज्ञा कपिलकोमलस्वल्पलोमशिरोरुहा ।। अल्पापत्यरतिर्लीला शुचिराश्रितवत्सला। कट गन्धि बहुस्वेदा व्यक्तास्थिग्रन्थिगुल्फका ।। सरसा परितप्लाङगी प्रियमाल्य विलेपना। अत्युष्णशिथिलगुहया जायते सुरते मृदुः ।। चतुभिः कलापकम्।। पित्तलप्रकृतेर्मानं प्रणयं वीक्षण तथा । विलासान्विविधान् हास्यं रुदनां श्लज्वलं मजेत् ।। आश्लेषाधरदशनपातदन्तनखक्षतम् । चुम्बनं मुहः कुर्वीत शिशिरं च विलेपनम् ।। श्लष्मला स्वविभक्तांगी विस्तीर्णा वयवाल्पभुक। बहत्पक्ष्मलस्निग्धाक्षी समस्निग्धनखद्विजा ।। दुर्वानीलोत्पलश्यामो गढास्थिग्रन्थिगुल्फभाक। सत्रपा सत्यमधुरभाषिणी क्षमयान्विता ॥ दानशीलदयायुक्ता भक्ता देवान् गुरून् प्रति । स्निग्धस्नेहरताभिज्ञा सुभगाक्षुस्तृषासहा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy