________________
७०
काव्यकल्पलतावत्ति:-परिशिष्टं
अथवात्स्यायनीयं मतं--
मृग्यश्च हस्तिनी चैव त्रिविधा कामिनी भवेत् । शशोवृषतुरङगश्च कामुकोऽपि विधा मतः ।। षडष्ट वाङगुलानि स्थानाड्यजमकुलाकृतिः । यद्योनौ सा मृगी तादृग्मानलिङ्गः पुमान् शशः ॥ यस्य सैव नवदर्शकदिशाप्यङग लानि तु । सा भवेदडवा तादृग्मानलिः पुमान् वृषः ॥ यस्याः सैव द्वादशादीन्यङ्गलानि भवेत्त सा । हस्तिनी तादृक्प्रमाणलिङ्गः तुरङगः पुमान् ।।
हरिणीशशयोः संगं वडवावषयोरपि । हस्तिनीहययोश्चैव मतं समरतं त्रयम् ।। मृगी वृषं च वडवाहयमुच्चरतं द्वयम् । नीचं द्वयं च वडवाशशक हस्तिनी वृषभ ।। अत्युच्चमतिनीचं च मृग्यश्च हस्तिनीशशम् । इति प्रमाणभेदेन नवधा कीर्तित रतम् ।।
इति जातयः ।
अथावस्था:--
बाला षोडषभि व स्त्रिंशता यौवनोन्मदा । पञ्चपञ्चाशता मध्या वृद्धा नारी ततः परम् ।। बाला खेलनकैः काले दत्तैर्वन्यफलाशनः । मोदते यौवनस्था तु वस्त्रालङकरणादिभिः ।। हृष्येन्मध्यवयाः प्रौढवयाः प्रौढरतक्रीडास कौशलः । वृद्धा तु मधुरालापैगौरवेण च रज्यते । श्लथा दीर्धतनुः कृष्णा निम्नकक्षावियोगिनी ।। घना स्थूलाखर्वा गौरी व्यूकक्षा सदा रता । संकीर्णलक्षणा मध्या स्यात्तासां सहजं त्विदम् ।। बालाधना पुरन्ध्रीया सा स्थाबाह्यरतप्रिया । प्रौढ़ाधना तु या सा स्यादाभ्यन्तरतस्पृहा ॥ प्रौढदीर्धा कृशा कृष्णा मदुः शीघ्रद्रुतिश्च सा । गौरवर्णा तु या बा ला ह्रस्वा च स्याच्चिरहृतिः ।। बा ह्यान्ते च भवेन्प्रीति: प्रायो बाह्यकृते रते । यौवनस्था समा मध्या श्यामवर्णा तु याभवेत् ।। एषोभयरतिप्रीतिर्नमदीन दृढाङगका । निम्नकक्षान्तराला या प्रदीर्घस्तनचूचुका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org