SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट संश्रयसंश्रवौ मेलक: कार्मणं विभ्रमः सम्भ्रमो विस्मयः पीडनम् । इङ्गितं निष्क्रमो व्यञ्जनं विप्लवः संप्लवो जृम्भणं प्रेषणं प्राञ्चनम् ।।१०।। रिषणं घूर्णनं श्रंथन ग्रन्थनं शोचनं चर्चन वर्जनं तनम्। ताडन पीडनं भर्त्सनं वश्चनं कल्पनं कर्त्तनं वासनं नाशनम् ।।११।। अर्पणं लम्भनं पर्ययो निर्जयः शासनः सदनो घातको जित्वरः । आहवो विग्रहः सङग्रहः सङ्गरो राजितं मण्डितं शोभितं भामितम् ।।१२।। एधितं वर्धित साधितं सन्धितं बाधितं भावितं चेष्टितं वर्मितम् । आवृतं संवृतं निवतं संसृतं पूरितं पूजितं निस्तुतं शंसितम् ।।१३।। आचितं संञ्चितं प्राञ्चितं स्फूजितं भ्राजितं द्योतितं कीडतं प्रपितम् । आकुलं संकुलं संकटं संप्लुतं मन्दिरं कुट्टिमं भाजनं काननम् ।।१०। स्रग्विणी आश्रय आकर उत्कर सञ्चयावुच्चयमण्डलपेटकगुच्छकाः । आवलिपतिसंहति सन्तति धारणि सारणि सन्निधि अंतिकम् अनुक्तम् । एधित वद्धित साधित सन्धित बाधितं भावितं चेष्टितं वामतम् । द्रागपि किञ्चन कश्चन काचन स्नागपि सम्प्रति श्रागिह द्रागिह ।।१६।।गायच्यामनुक्तम् ललला रुचिरं प्रवरं मधुरं प्रमुखं प्रगुणं प्रकथं विकथम् । अमलं विमलं बहुलं मृदुलं तलिनं सुषमं विशदं सुनयम् ।।१७।। अधिक पृथलं विपुलं विततं विकट निबिडं विविध प्रचरम्। अखिल निखिलं कलिलं तरुणं प्रकटं निशिरं त्वरितं स्फुरितम् ।।१८।। प्रथितं स्तिमिरं ललितं कलितं विधतं निभूतं हसितं कसितम् । क्षभितं चकितं गणितं मिततं विदुतं विधुतं विफल वितथम् ।। कपलं पिअनं अनतं वृजितं १ हसितं उचितं निचितं भरितं । गुणितं स्फुरित स्फुटितं मुदितं विदितं ।।१९।। अरुणं धवलं हरितं कपिशं कपिलं शबलं कलुषं मलिनम्। असितं मिलितं सरलं शिथिलं तरलं चपलं चटुलं जवनं ।।२०।। अलसं परुषं कठिनं जरठं विरलं स्थपुटं कुटिलं विषमम् । अधमं चरमं कृपणं हसनं स्थविरं लवणं शिशिरं सुरभिः ।।२१।। दलितं स्खलितं वलितं ललितं तुलितं प्रहितं पिहितं पतितम् । विजितं मथितं कथितं मुषितं स्थगितं दरितं प्रथितं स्तिमितं । लुलितं कलितं विधुत निभूतम् हसितं कसितं२ क्षभितं चकितं ।।२२।। गणितं मिमितं विदुतं विधुतं विफल वितथं कपलं पिशनम्। अनृतं वृजिनं दुरितं पुलिका दहितो भूतकस्तृषितः पथिकः ।।२३।। १. 'क्षुभितं . . . वृजितं' इदं दे.प. मध्ये नास्ति । २. 'लुलितं. . . कसितं' इदं दे.प. पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy