________________
काव्यकल्पलतावृत्तिः -परिशिष्ट ..
पुरतो विदुरः कुशलो निपुणश्चतुरो मुखरः स्वजनो जननः । उदयः प्रसरः प्रमदः प्रवणो विषयो विभवश्चरितं सहजः ।।२४।। पटलं निवहो निचयो निकरः प्रकरो विततिः प्रचयः प्रततिः । स्तवको लहरिः प्रवहः शिबिरं कटकं सविधिनिकरम् . . . ॥२५॥ अजिरं समरं प्रधन: कलहः समितिः सदृशं डमरं निधनम् । सदन भवनं निलयः शरणं वसतिः शयनं गहनं विपिनम् ।।२६।। हसनं शमनं कदनं लपनं व्यथनं व्यसनं छदनं ... । स्फुटनं स्वदनं विरहो विजयो व्यवधिः प्रणधिः प्रथिमः स्मरण: ॥२७।।
अयनं गमनं निगमः समयो नियतिनियमः प्रकृतिश्चरमम् । अवधियसं प्रमितिर्मुकुल कुसुमं स्तबको मुकुर: कुतुकम् ।।२८।। इह तोटकमम्बुधिसः प्रथितं-अहह सपदि ऊटिति कटरि क्वचन किमपि किमन । अनिशमनुचरभस उपरिप्रसभ इह हि अपि वइति च ।।२९।। अत्र ह्रियमिति जगुरिह नर्भसः । एकाक्षराः ॥छ।। एवं त्र्यक्षरा
अथ चतुरक्षरा:-- शक: कार्यो माद्गश्चारुदं वल्लीलोत्मीलद्वल्गूबलात् । उच्चरञ्चत हृद्यप्रोद्यत्स्फार स्फार्जत् प्रौढ प्रेषन् ।।३०।। अभ्युत्तिष्टच्चाग्रे योज्यो रोचिष्णु श्रीश्चञ्चद्रोचिः । उद्दामश्रीः संकाशश्री प्रेङ्खल्लक्ष्मी स्फूर्जच्छाया ।।३१।। अनयोविद्युन्माला । अथो योगः समन्मीलत्पटसर्पत् परिक्रीडत् । अभिस्फूर्जत् परखनचोंदचत् स्फुटं स्फूर्जत् ॥३२।। । पूरो योज्या वरेण्यश्रीलंसल्लक्ष्मी स्फुरल्लक्ष्मीः । चरद्रोचिः शुभच्छायो महाज्योतिः प्रसपित्विट् ।।३३।। समानश्रीः सदृक्षयोः सदृल्लक्ष्मीः सदृक्कान्तिः । प्रतिच्छाया प्रतिप्रेक्षा महावीथी परप्रज्ञा ।।३४।। एषु वक्त्र रोगद्योगश्चारुचञ्चच्चङ्गरङ्गद्वल्गुबलात् । नव्यद्दीव्यद्दीप्रदृप्यत् सा रराजन्मुख्यलेखत् ।।३५।। ज्येष्ठप्रसपत् प्राग्रजाग्रचाग्रयोज्या वर्गलक्ष्मीः । तुल्यालक्ष्मीरानुपूर्वी सुंदरश्रीरंकपाली ॥३६।। सगणो गः परिसर्पन्नवदीव्यद्विकटोद्यत् अभिचञ्चद्वररङ्गस्फुटत् प्रसपत् प्रकटोद्यतः ॥३७॥ पुरतः स्थावरलक्ष्मी वराह लावारिवश्या। परिचर्चा सदृशश्रीरनुकम्पा शुभशोभा ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org