SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट तोगस्तथा मारस्फुरत् हृद्योदयत्कामं चररस्वेष्ववितानं। अथो जगौ सदोदयत् परिस्फुरत् परिस्फुटन् समुल्लसमुन्मिषत् स्फुरत् स्मितोदयत् ।।३९।। पुरस्थिता प्रगल्भता प्रसादना पुरस्क्रिया। उपक्रिया नमस्क्रिया तिरस्क्रिया विडम्बना ।।४।। अपत्रपा विचारणा नियोजना वियोजना। अनीकिनी पताकिनी वरुधिती परम्परा ।।४।। मतल्लिता मनीषिता प्रधानता महायता। अनारतं निरन्तरं समन्ततः परस्परम् ॥४४।। चतुर्थेष प्रमाणिका भोगुरश्रोतार चलनविहल्लोलमिलत् । संविहरत् संविकसत् स्फारलसत् प्रौढललत् ।।४५।। अग्रगता एकपदी संघटना कोविदता। आवलिका मण्डलिका धारणिका उत्कलिका ॥४६॥ अनयोर्माणवकं यभूलगा:-- नगणगौ नवलस दृढामिलत् परिचरत् । अभिलसद्वह हसत् प्रविचरत् स्फुटलसत् ॥४७।। प्रविकसत् प्रविदलत् प्रतिलुलत् पुर इताः । मधुरता रुचिरता वदुरता प्रवणता ।। ४८।। माल्लोऽप्यत्र सारस्फारश्चञ्चच्चाहरङ्गच्चङ्गौ। सम्यग्वम्यजाग्रत्प्राग्रौ कामोद्दामदीव्यन्नद्यौ ।।४९।। लीलोन्मीलहेलोल्लासौ चेतो हारि सज्जोहृद्यौ ।। दप्यद्दीप्ति वल्गद्वल्गो खेलत्कारितकान्तवान्तौ ॥५०॥ अत्युत्ताल उद्यद॒द्यः सर्पदपनव्यसूच्यो । अभ्युल्लासि भास्वद्भरी शोभाभाजि सम्यक्काम्यौ ॥५१।। पञ्चस्वेषु वितानां खत्तारस्मेरोद्दामत् क्रीडन्नद्यच्चत्तङ्गाः: स्फूर्जद्वर्ज स्पष्टं प्रष्टोत्कृष्ट प्राग्रोदना ...॥५२॥ नानारूपश्रेयो रूपावग्रे योज्याश्चाकच्छायः । स्फारश्रीक: प्राप्यच्छाय: प्रेख्याप्रेक्षो लक्ष्मीगेहम् ।।५३।। प्रत्यासन्नः प्रत्याख्यातं प्रत्यावेशः प्रत्याख्यातः । स्कन्धावारश्वक्राधाराप्रत्याहारावङ्गीकारा: ॥५४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy