________________
काव्यकल्पलतावृत्तिः
६३
शङ्खभृत्, श्रीवत्सभृत्, इत्यादि सुगमम् । तार्क्ष्यध्वजः, गरुडाङकः, गरुडकेतुरित्यादि । देवकीपुत्रः, देवकीनन्दन, इत्यादि । चतुर्भुजः, चतुर्बाहुः, इत्यादि । गोपालप्रभुः, गोपालस्वामी, गोपेश इत्यादि । पीतवसनः पीताम्बरः, पिङ्गवासा इत्यादि । के पानी आयो यस्य स कालिय: ; पृषोदरादित्वात् कालियारिः, कालियदमनः कालनेमिहरः, चाणूरसूदनः, धेनुकध्वंसी; मधुमथनः पूतनासूदनः, शाल्वरिपुः कंसजित् । केशा विद्यन्तेऽस्य केशी केशिहाः । यमलरूपावर्जुनवृक्षौ यमलार्जुनौ; यमलार्जुनभञ्जनः, शिशुपालनिषूदनः, हयग्रीवहन्ता, राहुमूर्द्धहरः, कैटभारातिः, मुरभित्, शकटखण्डनः, बलिबन्धनः, द्विविदद्वेषी, नरकान्तकः, हिरण्यकशिपुदारणः मैन्दमर्दनः, बाणजेता, अरिष्टपेषी । एतेभ्यस्त्रयोविंशतिवध्येभ्यः पुरस्थितरित्वर्षशब्दविष्णुनामानि भवन्ति - रुक्मिणीप्रियः, सत्यभामावल्लभः, राधावल्लभ इत्यादि । अत्र जलेभ्य: शयः जले शेते, जलेशयः, जलशय इत्यपि । तोयशयः नीरशय इत्याद्यध्याहार्यम् । का. क.
पूतनायाः शाल्वात् कंसकेशिभ्यां यमलार्जुनात् । शिशुपाल हयग्रीववराहेभ्यः कैटमान्मुरात् ॥४९॥ शकटेम्यो बलिभ्यश्च द्विविदान्नरकादपि । हिरण्यकशिपोर्भेद बाणारिष्टाग्रतोऽरयः ॥५०॥ रुक्मिण्याः सत्यभामायाः राधायाश्च प्रियादयः । रामे मुसलात्सी रेभ्यस्त्राणि तालाग्रतो ध्वजाः ॥५१॥ रोहिण्याः पुत्रा रेवत्याः प्रियाः कृष्णादितोऽग्रजाः । तथा रुक्मिप्रलम्बाभ्यां यमुनाभ्यो भिदादयः ॥ ५२ ॥ नीलेभ्यो वसनप्राया लक्ष्म्यां कृष्णादितः प्रियाः । पद्मभ्यो वासाद्याः क्षीराब्धिभ्योऽब्धिभ्योऽपि पुत्रिका: ।। ५३ ।। कामे विषमादस्त्राणि श्रीभ्यः पुत्रा रतेः प्रियाः । मधुभ्यः सुहृदो मीनमकरेभ्यो ध्वजादयः ॥ ५४ ॥
अनिरुद्धात् पितृमुखाः शम्बरात् सूर्यकाद्भिदः । पञ्चादितः शरप्राया पुष्पेभ्यः केतनानि च ।। ५५ ।।
म. टी.
रामे इति - मुसलास्त्रः, शीरास्त्रः, मुशली, हली, मुसलपाणि, रित्यादि । तालध्वजः, रोहिणीपुत्रः, रेवतीप्रिय, इत्यादि । कृष्णादित इति - कृष्णाग्रजः, वासुदेवाग्रजन्मा, इत्यादि । रुक्मिभित् प्रलम्बभित्, यमुनाभित्, रुक्मिदारणः, प्रलम्बघ्नः, कालिन्दीकर्षण, इत्यादि । नीलवसन:, नीलाम्बर, इत्यादि । लक्ष्म्यामिति - कृष्णप्रिया, हरिवल्लभेत्यादि । पद्मवासा, कमलावासेत्यादि । क्षीराब्धिपुत्री, क्षीरोदतनया, दुग्धाम्भोनिधिसुता, अब्धिसुता, उदधिपुत्रीत्यादि । का इति - विषमास्त्रो, विषमायुधः, पञ्चेषुत्वात् । श्रीपुत्त्रः, श्रीनन्दनः, लक्ष्मीसुत इत्यादि । रुक्मिण्यां श्रियोवतारत्वात् रतिप्रियः, रतिजीवितेश, इत्यादि । मधुसुहृत् मधुसखः, चैत्रसुहृदित्यादि । मीनध्वजः, मकरध्वज, झषकेतनः, मकरकेतुरित्यादि । अनिरुद्धपिता, उषेशजनक, इत्यादि । शम्बरभित्, सूर्पकारातिरित्यादि । पञ्चशरः, पञ्चेषुः, पञ्चबाणः, विषमेषुः, अयुग्बाण, इत्यादि । पुष्पकेतनः, पुष्पध्वज, इत्यादि । मृणालधनुः, मृणालधन्वा, मृणालचाप, इत्यादि । पुष्पबाणः, पुष्पास्त्र, पुष्पधनुः कुसुमेषुः कुसुमायुधः कुसुमचापः इत्यादि । इषुचापयोः सत्यप्यस्त्रत्वे भेदेन ग्रहणं लोके । तथा व्यवहारात्-शृङ्गारयोनिः, आत्मयोनिः संकल्पयोनिः चित्तयोनि ; शृङ्गारजन्मा, आत्मभूः स्मृतिभूः, मनोभव इत्यादि । अत्र हृन्मनोभ्यां शयः, हृच्छ्यः, मनसिशय इत्यादि । तार्क्ष्य इति - अरुणावरजः रविसुतानुज इत्यादि । कृष्णयानमित्यादि । पक्षिनाथः विहगपतिरित्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org