SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट जाद्वाल्लसितकपिलकेशा रक्तविलोचना । विनीलवर्णा निर्मासशरीरा शवबाहना ।। व्याघ्रचर्मपरीधाना जङघालम्बितघटिका। आविष्कृतदन्तदष्ट्रांतरालस्थांगलीनखा ।। कपालमाला वेष्टितमौलिः षोडशबाहुभृत् । शूलखेटधनुर्बाणान् पाशमङकुशघण्टिके । दर्पण चाष्टभिर्हस्तैर्वज्रदण्डं कुठारकम् । शङ्ख चक्र गदां शक्तिं मुद्गरं बिभ्रती परम् ।। मार्जारकणिकाचर्ममुण्डाकुण्डलिमण्डली। पञ्चभिः कुलकम् । वमत्यत्तिप्रलये जगच्चामुण्डा चण्डमण्डदैत्ययोरिणाद्वा। यदाह-- यस्माच्चण्डं च मण्डं च गृहीत्व। त्वामुपागता। चामण्डेति ततो लोके ख्याता देवी भविष्यसि ।। मारिक्त कर्णावस्याः सा(?) मार्जारकणिका।। चर्ममुण्डेऽस्याश्चममुण्डा॥छ॥ चण्डिका शूल भिन्नैकां ह्निक्रांतमहिषासुरा। तत्तद्भावानि वानि देवी रूपाण्यनेकशः ।। चर्ममुण्डेऽस्याश्चममुण्डा ॥छ।। चण्डिका शल भिन्नका जिक्रांतमहिषासुरा। तत्तद्भावानि वानि देवी रूपाण्यनेकशः ।। भविष्योत्तरान्न च दुर्गानामानि । आद्या तावमालक्ष्मीनंदा क्षेमडकरी तथा। शिबद्वती महारुण्डा भ्रामरी चन्द्रमण्डला।। रेवतीहरसिद्धिश्च नवता दुर्गसंज्ञिताः ।। स्यात् त्र्यक्षो मूषकारूढो व्यालयज्ञोपवीतवान् । गजाननश्चतुर्बाहरेकदन्तो विनायकः ।। अधः रिपूमद्धे च स्वदन्त दक्षिणे करे ।। अधो मोदकमद्धे च वामे सबिभ्रदुत्पलम्। गजास्ये मदभृङ्गक . . . .खुयनेता। सिद्धिबुद्धी प्रि... कार्यारम्भेषु स्मृतिपूजने ।। गुहोत्पादितदन्तत्वादेको दक्षिणो दन्तोऽस्य स्कदन्तः विगते नाय....नियन्ता यस्य विनायकः। यद्वामनपुराणेनायकेन मया देवि विनोद्भुतोऽपि पुत्रकः । यस्मा.... तन्नाम्ना भविष्यति विनायकः॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy