SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ४६ काव्यकल्पलतावृत्तिः-परिशिष्ट हत्या माया याञ्चा तष्णा इच्छा वांछा कांक्षा आशा । ईहा लिप्सा भिक्षा लञ्चा सेवा गोष्ठी सीमा मत्री ।।१०॥ आपन्मुर्छा दीक्षा खेला मेघा चर्या यात्रा ईडया। अर्चा पूजा चर्चा ऊकः शाला पथ्या रश्या वीथी ।।११।। आली माला राजी लेखा संसत्सेना वीची धारा । वेणी वीथी श्रेणी श्रेतः प्रेखा व्रज्या प्रेक्षा प्रज्ञा ॥१२॥ श्रेयः प्रेयच्छाया ज्योत्स्ना ज्योतिर्वाला स्पर्धा श्लाघा । व्रीडा क्रीडा स्वेच्छा श्रद्धा व्याख्या मूर्तिः स्फूर्जा व्यापत् ॥१३॥ लगी बृहन्महल्लसद्वसन् मिलत् किल्लत् फुल्लत् । चलल्लुलल्लुलच्चरत् सरद्वरत् शुभद्भवत् ।।१४।। दलद्गलन्नमत्यतद्वथा सुधा मृषा मनाक् । अवगाधः पृथग्विनात्कते अरे अये अहो ।।१५।। अथो मिथः पुरः पुरा चिरा चिरं चिराद बहिः । अरं शनैरलं भृशं सदासना पुनर्मुहुः ।।१६।। स्फुरत् स्फुटत् ज्वलत् भ्रमत् सत् त्रुटत् सखा स्रवलत् क्षरत । स्फुटं ध्रुवं स्वयं स्थिर पुरो दया कृपा घृणा ।।१७।। सदः सदा घटा चम विभामहो मजा यशः। कषा भिदा विपत् समित्कलातुला दशा रमा ।।१८।। जतुस्ततुर्वपुः कथा शिखा वृषा सदृक् सुह्रत् । स्पृहाद्यथा क्रुधा त्रपा त्वरा प्रभा क्षमा क्रिया ।।१९।। गोलासारं तारं रुच्चं हव्यं मुख्यं वामं रामम् । अग्य मन्दं सान्द्र भद्रं पुण्यं धोतं पूतं ।।२०।। सौम्यं रम्यं काम्य धानं कान्तं भव्यं नव्यं वय॑म् । धुर्यं हारी चार वल्गुः साधुर्मज़ुर्जात्यः ॥२१॥ पूर्वाद्याद्या अन्त्यो भूरिः सत्यं नित्यं पूर्व सर्वम् । विश्वं कृत्स्नं निग्मं तीवं तीक्ष्णं चण्डं चोष्णं काम्यम् ।।२२।। शुक्ल: शुभ्रः पाण्डुगौर: शोणो रक्तः पीत: पिङ्ग। बभ्र: कद्रुः कृष्णः कालो नीलो धुम्रः कम्रो लोलः ।।२३।। धीरो वृद्धो बालो डिम्भः पीनः पीनागाढो बाढः । उच्चस्तुङ्गो लम्बो दीर्घः शीर्णस्तूों वक्रो भुग्नः ।।२४।। ऊनं दूनं लूनं नूनं भग्नं मग्नं लग्नं नग्नः । उन्नं नुन्नं क्षुम्नं सन्नं छन्नं भिन्नं खिन्नं छिन्नं ।।२५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy