SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट विश्वैश्वर्यं तव जलदतडिलिडम्बकल्गितं मत्वा तत्त्वाद्विरचय चिरं मनः सुकृतार्जने ।।७९।। वेदाश्वाभ्यां भमनरयुगैः संजायतेकेश (स) रम् । रक्ताशोके विकसति तिलके चताङकुरे चम्पके भ्रान्ते भङ्गे भ्रमरशिरसि सनाना प्रसूनेष्वपि । कान्तावक्त्रासवमधुरसं केसरं सेवसे तत त्वं शोचेऽप्यसमपरिमलास्वादैरिहोन्माद्यसि ।।८०॥ ननमययुगैरश्वर्वेदैश्चन्द्रमालेयमुक्ता इह रजनिमुखे गौराङ्गीणां चन्द्रशालागतानां वदनसमु दयैस्तत्कालोद्यच्चन्द्रमालाभ्रमः स्यात् । अपि च दिनमुखे चैत्यालीनां शातकुम्भीयकुम्भ प्रतिमिततरणिप्रौढोद्योतैरकराजीवितर्कः ।।८।। ननमतररयुग्वाहै वेदैर्यतिर्ललितं मतं निजनिजसुदशो वेणीदण्डभ्रवोर्ललितं दृशोः कुटिलविलसितं दर्श २ विपक्षनरेश्वराः । क्षितिधवभवतश्चण्डं खङ्गं धनुनिशितान् शरान् समरपरिसरे स्मारं २ भवन्ति गतस्मराः ।।८२।। म्ली उभौभ: सगणो दिवाकरो यतौ शार्दलललितम् । स्तुत्यो हस्तिपतिहयान् दशशतीमेको जयति यः श्लाघ्यंतत्कुलद्यातिकर्मविदितं शार्दूलललितं । तातावपि यं निरूप्य निरहडकारत्वमटतस्त्रलोक्यस्पृहणीय एव सरभः सोऽयं विजयते ।।८३।। नसमययाः षड् पञ्चछेदाः कीर्तितानङ्गलेखा त्वयि गतवति ज्ञात्वे वनेऽपां नाथ मामत्र चित्रे मलयपवन: पीयूषद्योतिः कोकिलाकृजितानि । विदधति रुजां प्राणत्राणं त्वां विना मे कुत: स्या दिति युवतिभिः संप्रेष्यन्ते स्माऽनङ्गलेखाः प्रियेषु ।।८४॥ ननररररदिग्वशाग्रत्रिः स्याद्यतिः, सा निशातारकेत्यन्ये नरवर तव शात्रवोर्वीधवानां गतानां गिरौ गुरुगहनगुहागृहान्तस्तमिश्र (झै)निशास्याद्दिने । अनणुमणिशिरः सहस्रांशु मित्रैः प्रदीप्तौषधिप्रसमरकिरणः क्षते ध्वान्तराशौ निशायां दिनं ॥८५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy