SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट किं छत्रं किन्तु रत्न तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं चेत्यम रयुवतिभिर्यद्वलिट्रेषि देहे। ऊर्द्ध मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोर्क बिम्बं स च दनुजरिपुर्वर्द्धमानः क्रमेण।।५।। दिग्मातङ्गघटाद्विरुक्तचतुरा घाटा मही साध्यते सिद्धा साऽपि वदन्त एव हि वयं हर्षेण रोमांचिताः। विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात् प्रादुरभूत्तथाद्भुतमिदं तत्रैव वास्तं गतं ।।६।। रेफव्यञ्जनता जता तव तवाकारप्रकर्षः स्वरेs प्यन्यस्यापि विकार विस्फुरति ते वर्गाक्षरेष्वादिमा। यः सम्भूय निगद्यते रघु कुलालङकारदीपाङकुरी देवः क्षोणिसुतापयोधरतटी शृङ्गारहारो हरिः ।।७।। आरम्भे हरिमण्डलभ्रमकृतैरान्दोलनविस्मितं मलानं बाहुलतोपपीडनभयात्प्रोल्लासने भूभृतः। दत्ता: कृष्णकराग्रशायिनि मठो (हो?) श्रेयांसि पुष्णन्तु वो गोपीभिभुजवल्लिकंकणझणत्कारोत्करास्तालिकाः ।।८।। ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरानुरञ्जनमिमं त्राताऽपि नो रक्षसि । मिथ्या कारुणिकोऽसि निधुणतरः त्वत्तः कुतोऽन्यः पुमान् सेऱ्या मारवधूभिरित्यनिहितो बुद्धो जिनः पातु वः ।।९।। लक्ष्मीश्चन्द्रेभकुम्भासिविष्टर: कमलाश्रयाः। फला भयाम्बुजद्वन्द्वयुतपाणिचतुष्टया ।।छ।। स्मरे तपस्विशत्रुत्वं जगत्त्रितयत्रता रतिक्रीडा शिवभङ्गः स्त्रीविलासमुमासुता ।। वसन्तोऽस्य सुहद्धाणा पंचावस्थाः पुनर्दश-उन्मादनो मोहनश्च तापनः शोषणस्तथा। मारणश्चेत्यमी बाणाः पञ्चबाणस्य कीर्तिताः ।। अभिलाषोऽथ चिन्ता स्यात् स्मृतिश्च गुणकीर्तने । उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ।। जडता मरणं चैता दशावस्था मनोभुवः ॥छ।। अथ बुद्धः। बुद्धे परमकारुण्यं मारसैनिकजैत्रता। भवपञ्जरनिर्भेदः परार्थे प्राणदायिता ।। कामेनाकृष्य चापं हतपटपटहावल्गिभिर्मारवीरैः भ्रूभङ्गोत्कम्पजृम्भास्मितकलितदृश। दिव्यनारीजनेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy