SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ काव्यकल्लतावृत्ति:-परिशिष्ट तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलांचित८लता-- निर्देशै' समवी विशत् प्रणयिनां गेहेष दोष्णि क्षितिम् ।। कामध्वजे मकरमत्स्ययोरैक्यं यथा-- चाप पुष्पमयं गहाण मकर: केतु: समच्छीयतां चेतो लक्ष्यभिदश्च पञ्चविशिखा पाणी पुनः सन्तु ते। दग्धा क्यापि तवाकृतिप्रतिकृतः कामोऽसि कि गहसे रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवा: ।। यथा च मीनत्वजः त्वमसि नो न च पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धा कान्ताजनस्य जननाथ चिरं विलापाः ।। यथा वा-- आपतिमारुतविलोडितसिन्धनाथो हाक्कोरभीतपरिवर्तितमत्स्य चिह्नम् । उल्लङध्य यादवमहोदधिभीमवेला द्रोणाचल पवनसूनरिहोद्धरामि ।। द्वादशानामित्यादि । नारायणेत्यादि । द्वादशानामथादित्यानामैक्यं यथा-- यस्थाऽधोधस्तथोपर्यपरि निरवधे भ्राम्यतो विश्वमश्व-- रावत्तालानि लीला रचयति रगतो मण्डलं चन्द्रधाम्नः । सोऽव्यात्सप्तकार्तस्वरशरलश रस्पद्धिभिर्धामदण्डै: उद: प्रापयन्व: प्रचरतमनमः स्तोममस्तं समस्तम् ।। समुद्रात्रिनेत्रोत्पन्नयोरक्यं यथा-- विद्या विश्वसजो युगादिगुरवः स्वायम्भुवाः सप्त ये तत्रात्रिदिवसं दधे नयनजं ज्योतिः स चन्द्रोऽभवत । एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्योऽमृतमाप्नवंति च सदा स्वाहासुधा (स्वधा) जीविनः ।। तथा च-- यदिन्दोरन्वेति व्यसनमदयं वा निधिरपामुपाधिस्तत्रायं जयति जनिकः प्रकृतिता। अयं क: सम्बन्धो यदनुहरते तस्य' कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ।। शशैणसोरेक्यं यथा-- दोर्मजीरितमन्दरेण इत्यादि। यथा च-- येन स्वस्त (स्थ?) मनोभवेन वलिजित्काय: पुरा स्वीकृतो यो गङ्गां च दधेन्धकक्षय करो यो बहिपत्र: प्रियः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy