SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः । सो व्यादिष्टभुजङ्गहारवलयः त्वं सर्वदोमाधवः ।। दानवासुरदैत्यानामैक्यं यथा-- जयन्ति वाणाः सुरमौलिलालिताः दशास्यचुडामणिचक्रचम्बिनः । सूरा सुराधीशशिखान्तशायिनी भवच्छिदस्त्र्यम्बकयादपांश (स)वः ।। यथा च-- तं शंबरासुरशराहतशल्यभारकेयरत्नकिरणारुणबाहृदण्डम् । पानांसलग्नदयिताकुचपत्रभंङ्गं मीनध्वज जितजगतत्रितयंजयेत् कः।। यथा च । आसीत्यो हयग्रीव इति । यथा च-- हयग्रीवं प्रति-दानवाधिपते भयो भयोऽथ किन नीयते सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥ यथा च-- महासुरसमाजेऽस्मिन्न चैकोऽप्यस्ति सोऽसुरः । यस्य नाशं निनिष्णेषनीराजितमरःस्थलम् ।। एवमन्येऽपि भेदा अभ्यूह्या : ॥छ।। स्त्रीणामित्यादि- शुक्लता यथा तिष्ठन्त्या जनसंकुलेऽपि सुदशा सायं गृहप्राङ्गणे तवारं मयि निःसहालसतनौ वीषा मृदुः प्रेङखते । हीनाम्ना नयनैव लोलभरल नि:श्वस्य तत्रान्तरे प्रेमार्दा शशिखण्डपीडिममुषो मुक्ता: कटाक्षच्छदाः ।। श्यामता यथा-- अथ पथि गमयित्वा रम्यक्लप्तोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्प । पुरमविशदयोध्यां मैथिलीदर्शनीना कुवलयितगवाक्षां लोचनैरङ्गनानाम् ।। नानाम् ।। कृष्णता यथा-- पादन्यासक्वणितरसनास्तत्र लीलावधूत रत्नच्छायाखचितवलिभिश्वामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दु नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्।। (मेघदत-पूर्व) शुक्लश्यामता यथा-- अदृश्यन्त पुरस्तेन खेला: खञ्जनपङक्तय. । अस्मर्यन्त (वि) निश्वस्य प्रियानयनविभ्रमाः ।। शुक्लकृष्णता यथा-- तामुत्तीर्य व्रज परिचितभ्रलता विभ्रमाणां पक्ष्मात्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy