________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
अह विरल पहाउजिकलिहि धम्म । धम्म तरु हे गिरिहे ॥छ।।
'यततत . . . . .'अन्त्यव्यं 0 दलोपः । 'आर्योज' (हे-प्रा-8-1-245) इति यस्य जत्वं, यवृत्तिः । पदादेर्यस्य श भवति-जसो, जमो, जोइ । आर्षे लोपोऽपि यथाख्याते-- अहरकायं । यथाजात -अहाजाय ।' तदश्च तः सोऽक्लीबे' (हे-प्रा-8-3-86) इति तस्यः सः । अपभ्रंशे पुल्लिङ्गे वर्तमानस्यनाम्नः अकारस्य सौ परेउ कारो वा भवति ।
अगलिअ-नेह-निवडाइं जोअण लक्खु वि जाउ । वरिस-सएण वि जो मिलइ सहि सोक्खहँ सो ठाउ ।
अन्त्यव्यं0 सिलोपः जसौ ॥छ।।
'कथं-यथा-तथा थादेरेमेमेहेधा डितः' (हे-प्रा-8-4-401) इति डिमादेशः यद्वत्तिः । अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्था प्रत्येक एम इम इह दूध इत्येते उितश्चाचार आदेशा: भवन्ति ।
केम समप्पउ दुछ दिणु किध रयणी छुडु होइ । नववहु-दंसण-लालसउ वहइ मणोरह सोइ ।। 1।। ओ गोरी-मुह-निज्जिअउ वद्दलि लुक्कु मियंकु । अन्नु विजो परिहविय-तणु सो कि भवँइ निसंकु ।।2।। बिम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जण सेसहो दिण्णी मह ।।3।। मइ सहि निहुअउँ तेवँ मइं जह पिउ दिठ्ठ सदोसु ।
जेवं न जाणइ मज्जु मणु पकापडिअं तासु ।।4।। जिवं जिवं वडिक्म लोअणइं। ति ति वम्महु अिय-सर ।
मई जाणिउ प्रिय विरहिअहं कवि धर होइ विआलि । नवर विअंकु विवह तवइ जिह दिणयरु खय-गालि ।।5।।
एवं तिध-जिधावुदाहाति । 'मोनेनुनासिको वो वा' (हे-प्रा-8-4-391) इति सम्यक्त्वादेशः ययौं वृत्तिः । अप्रभंशेनादी वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति । कल-कमलु, भवरु-भमरु । लाक्षणिकस्यापि । जीव, तिव, जेवें, तेव। 'षट-शमी-शाव-सुधा-सप्तपर्णत्वादेश्छः' (हे प्रा--8-1-265) एष आदेर्वर्णस्य द्यो भवति-छट्टो, छट्ठी;
छम्महो; छमी, छावो; छहा छत्तिवण्णो। 'ड्यणनो प्यञ्जने' (हे.प्रा. 8-1-27) इति णस्बानुस्वारः यद्यवृत्तिः । ड.आणन इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारों भवति। - पङक्तिः पंती; पराङमुखः -परंमुहो ।
-कञ्चक:-कंचुओ; लाञ्छनं-लंछण। ण-णण्मुखः-- छंमहो; उत्कण्ठा-उक्कंठा। न-संध्यासंझा; विन्ध्यः -विझो। 'खधयचभाम्' (हे. प्रा. 8-1-189) इति खस्य हः । प्र. 'स्यमोरस्योत्' (हे. प्रा. 8-4-331) इति एकारः यद्वृत्तिः ।
दहमुह भुवण-भी करु तोसिअ-संकर णिग्गउ रह-परि-चडिअउ । चहुमुह छंमुहु झाएवि एक्कहिं लाइवि णवइ दइवें घडिअउ ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org