SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५२ नायिकेति- सर्वजीवेति । शनिर्महिषमारुतो दंष्ट्रारौ द्रुतराननः । कृष्णकान्ति: करद्वन्द्व क्रीडद्दण्डकमण्डलुः ॥१॥ शनैश्चरो नीलवासाः सप्ताच रेवतीभवः । राजवर्त्मनिभो राहुरर्द्धाङ्गिकुण्डमध्यगः । प्रकृतिस्त्रेधा पुनरुत्तमा मध्यमाधमा । सर्पपुच्छाकृतिः केतुर्ध स्रोऽश्लेषासमुद्भवः । Jain Education International भरणीभूनलपर्वा वर्णरवतः सुमार्जनः ||१|| इन्द्रः सुवर्णवर्णाङ्गो गजारूढः सहस्रदृक् । चतुः समः पञ्चवर्णपत्र्यर्थः करसंपुटी ॥ १ ॥ इति ग्रहाः ॥ इत्यादि । वरदोद्याकुंश बीजपुरचतुः करः ||१|| उत्तम केवगुणा मध्यमा गुणदोषभाक् । दोषमयमा तत्राऽधमप्रकृतयोऽनुगाः ।। विदूषकविटश्वेयादयो नायकयोः पुनः । भवत्युत्तमप्रकृतिर्मध्यमप्रकृतिस्तथा ||२|| कथाव्यापी सर्वगुणालंकृतो नायकः पुनः । कथाव्यापी सर्वगुणो नेतृत्वादिगुणान्वितः ॥ ३ ॥ अपदो भुजगस्तस्य श्यामता वत्रसर्पणम् । फूत्कारो वेणितुल्यत्वं दृक्श्रुतित्वं द्विजिह्वता ॥ १ ॥ शिरोमणि शिवक्षेत्रपालादीनां शिरःस्थितिम् । पट्पदी निर्मोका नादसुरभिप्रसूनप्रियता विषम् । बिलवासोऽनिलाशित्वं तार्क्ष्यबर्हणखाद्यता ||२|| शिवे भूषाकरः क्षोणीधारकः पूर्वजोऽस्य च ॥ द्विपदा देवता मर्त्याः पक्षिणश्च पकीर्तिताः । स्वरूपं देवमर्त्यानां पक्षिणो गरुडादयः ||१|| चतुष्पदा गजाद्याः, पट्पदी भ्रमरः अष्टपदः सरभ:, अमितपदाः कर्णसृगाली खर्जूरमुखाः । देशव्यवस्थेति दिवः पृथिव्यां जगती द्वे च केचन केऽपि तु । एतान्येव भूर्भुव: स्वरिति केऽप्यपरे पुन: 1 पट्पदी | स्वर्गमर्त्य पातालानां भेदात् त्रीणि जगन्ति तु ॥ १ ॥ काव्यकल्पलता वृत्तिः For Private & Personal Use Only महाजनतपः सत्यमित्येतैः सप्त तानि तु ॥ २ ॥ यथा- --भूर्लोक: १, भुवो लोकः २, स्वर्लोकः ३, महालोकः ४, जनलोक: ५, तपोलोकः ६, सत्यलोकः ७ इति । इत्यादि । www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy