SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः लक्ष्मीश्चन्द्रेभकुम्भासिविष्टरा कमलाश्रया । .. फलाभयाम्बुजद्वन्द्वयतपाणिचतुष्टया ॥१॥ इति । अथादित्यादिग्रहा:-- खतवामा रथामत: श्वेतपद्मोपरि स्थितः । सदा स्मराजभत्याणि द्वन्द्रोऽकः कनकाति: ।।१।। मुर्येऽरुणता रविमणि चत्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधि कतमाश्चौरकुमुदव लटातिः ।।२।। एकचत्रः शंख माली नामाख (क्ष) ररुचेरयः । रथ्यास्तु सप्तयः सप्तनीलासूतोऽरुणः पुनः ॥१।। इति प्रोक्तः सहस्त्रांशुः सूर्यो ग्रहापोऽपि च । __ ऋतुभेदात पुनस्तस्यातिरिच्यन्तऽपि रश्मयः ॥२।। शतानि द्वादशमधौ त्रयोदशैव माधवे । चतुर्दश पुनर्पोप्ठे नभो नभस्ययोस्तथा ।।३।। पञ्चदशैव त्वापाढे पोडशैव तथाश्विने । कातिकिके त्वेकादश शतान्येव तपस्यपि ।।३।। मार्गे तु दश सा नि शतान्येवं तु फाल्गने ।। पोष एव १२ मासि सहरू किरणा रवेः ॥४॥ रविर्योजनलक्षस्थो द्विलक्षस्थो निशाकरः । लक्षत्रये स्थिताः तारा: तत्परं देवतालयः ।।५।। धातो १ ऽर्यमा च२ मित्रं च ३ वरुणेशो ४ भग ५ स्तथा। इन्द्रो ६ विवस्वान् ७ पूषा च ८ पर्यशो ९ नवमस्तथा ।।६।। ततस्त्वष्टा १० ततो विष्णु ११ रजधन्यो जघन्यजः । इत्येते द्वादशादित्या नामभिः परिकीर्तिताः ।।७।। इति रविः । इति रविः सोमः श्वेतः शशारूढः ससरोजकरद्वयः । सुधारुचिर्दशाश्वश्च श्वेताश्वः कृत्तिकाभवः ।।१।। योगासनेन सम्भोगी बधः सिहासनस्थितः । पञ्चाचि: शुकपिच्छाभो धनिष्टा भूबंधोऽस्य तु ।।१।। पूजायां श्वेतपुप्पाणि कुंकुमं नीलपत्रिका ।। पट्पदी ।। हमारूढो गुरु: पाणिद्वयस्थाक्षकमण्डलुः । स्याद् द्वादशाचिरुत्तरफाल्गुनी भू: सुवर्णरुक् ।।१।। शक्रस्तु दारुढो गोक्षीरप्रतिवीररुक । करद्वितयविस्फर्जदक्षस्तत्र कमण्डल: ।।१।। पोडशाच्चिर्मघाऽभूश्च दशघोपो रथोऽस्य तु ।षट्पदी।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy