SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः यथा छिन्नाघवल्लीनिहताङ्गजन्ममल्लीनिबद्धोरुरुची निकामम् । श्रीशयस्य जिनेश्वरस्य शिवाय मूर्तिश्चरणौ वचांसि ।। शब्दा यथा -- नाभी पाली भल्ली भ्रुकुटि चत्वरि धूली व्रतति नीवी जाति राजि रुचि सूचि कुटि कोटि त्रोटि वल्ली मञ्जरी वल्लरी भेरी गोणी चुल्ली ओषधि झल्लरी प्रतोली कदली कटि श्रेणि आवलि आलि, सर्वेऽपि इकारान्ता ईकारान्ताश्च । एवमन्येऽप्यथाः । एषामग्रे प्रयोज्याः शब्दाः यथा -- निहित निबद्ध नितान्त निकुञ्ज निचित निरुद्ध निश्चित निशित निवासित नियुक्त नियोग इत्यादि । अदुरितराजीनिदलितकर्म श्रेणीनिरुद्धरागभरम् । मूर्तिः क्रमौ वचांसि च जिनस्य लोके सुखं गाताम् ।। स्फुरितसुभाषितपाली निहतप्रत्यूहसंशयं ब्राह्मया । मूर्तिः क्रमौ महांसि प्रभवतमुदितं वरं दातुम् ।। एकत्वे प्रभवति क्रियासमभिहारो, द्वित्वे बहुत्वे कर्तृपदयोः सम्बोधनम् । वेति द्वित्वे प्रभवतमिति, बहुत्वे प्रभवतेति । रुचिराव सुप्रभाव दावपाव विभाव हाव मञ्जुलावेत्यादीनां वान्तानामग्रे आनिबद्धाद्यैः शब्दैर्महाद्भुतं कात्र्यं भवति । यथा- सुप्रभावानिबद्धोद्यत्पुण्यभावानियोगतः । मूर्तिमौ वचांसि श्रीजिनेन्दोर्जनतुष्टये || अग्न्यन्तानामग्रे —— ईरण उरसिकोपि उरूपपभोगेत्यादिशब्दैर्ममहाद्भुतं काव्यं भवति । यथा-निहतजटायूरक्षस्कन्धौ विद्याश्च तर्जयस्वमपि । अयमायातो रामः प्रभवतमुदितं रणं कर्तुम् ।। Jain Education International १४५ जटायुशब्दः सान्त उकारान्तोऽप्यस्ति । रक्षोविशेषणे नपुंसकलिङ्गे प्रथमाया एकवचनम् । स्कन्धयोविशेषणे द्वितीयाद्विवचनं पुल्लिङ्गे । स्त्रीलिङ्गे विद्यानां विशेषणे द्वितीयाबहुवचनम् । वञ्चितादिशब्दपृष्ठे आकारान्ताः शब्दाः प्रयोज्याः, महाद्भुतं भवति । मुखाम्भोजं कुचौ क्रीड़ा सप्रभाव [ वा ? ] ञ्चितश्रिया । राधाया यमुनातीरे विष्णोः सुखसमृद्धये ।। मुखाम्भोजं सप्रभावं कुचौ सप्रभौ, अग्रे अञ्चितश्रिया, क्रीडा सप्रभा । रुचिराग्रे वञ्चितश्रिया वंश वञ्चना वङ्ग इत्यादि । शब्दः । औसाधितराजितसमपदाग्रगैरवमुखैः भवति तृतीयविभक्तिस्पष्टार्थं रद्भुतं काम्यम् ||८५।। औसाधितराजितादिपदानामग्रे स्थितैर्वेणीविचकिलवस्त्रादिभिरवमुखैस्तृतीयाविभक्त्यन्तैः स्त्रीलिङगे प्रथम एकवचनेन पुल्लिङ्गे प्रथमाद्विवचनेनाद्भुतं भवति । यथा- For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy