________________
काव्यकल्पलतावत्तिः
चतुर्णामग्रेऽक्षरद्वयं--
रयात स्वयं र फुट भशं सदा अन्द जवात् महत् वरं परं ध्रुवं द्रुतं स्फुरत् लसत मिलत् ललत् । चतुर्णामग्रेऽक्षरत्रयं--
रवेन जवेन प्रभावविभावौ सशोभसलग्यो, वितानप्रपञ्चौ। चतुर्णामग्री चतुरक्षराणि--
रयादेव जवादेव पराभोगबहुश्रीको लसच्छीकसल्लक्ष्म्यौ स्फुरच्छोभवरच्छायो। अथ व्यतिक्रमेणाक्षराणि, अन्त्याक्षरं--
श्री:त्विट् द्यत जुष । अन्त्याक्षरद्वयं--
सम्यक् वेगात प्रौढं प्राज्यं सत्यं नित्यं कामं कान्तं श्रीमान् शीघ्र श्रेष्ट स्पष्टं स्फारं तारं वयं हृद्यम् । अन्त्याक्षरत्रयंउत्तालः सल्लक्ष्मीः सश्रीक: उद्दामः शोभाढ्य: लक्ष्मीवान उच्छाय: सच्छायः सच्छोभ: काम्यश्री: वर्षश्री: रम्यश्री:। शब्दाः पूर्वोदिता एवं
व्युत्क्रमे चतुरक्षराः । अन्त्याक्षरपञ्चक
प्रवरश्रीकं सचिरच्छायं स्फुरलक्ष्मीकं रयतःसम्यक् वेगतःश्रीमान् कलायायुक्तः सततंकान्तः प्रकटच्छायः । अन्त्याक्षरषटकं--
उदचितच्छाय: चारुतरच्छायः स्फुरित लक्ष्मीकः रम्यतमश्रीकः प्रौढश्रियायुक्त: वरतराटोप: कान्ततमश्रीक: प्रकटशोभादयः ।
सलकलोऽपि पाद:--
समुल्लसितशोभाढ्य: चारुचञ्चत्कलाशाली उद्यदहृद्यतरस्फुति: वल्गुवल्लगद्वपुर्लक्ष्मी: विभारसंभारशोभी प्रभाप्रभावसम्भाव्य: विभाप्राकभारसारश्री: रोचिःसञ्चयरोचिष्ण: ।
द्वित येऽनुष्टुभः पादे यावदेवाक्षरत्रयम् ।
विज्ञेयं पूर्वपादोवतं कथ्यन्ते चतुराक्षराः ॥४१।। म.टी. प्रवरेत्यत्र घनपडि:वत, सौगवेगत इत्यत्र रोगगौ प्रतीति: छन्दः ।
उदचितेत्यत्रोपजाति (:)जीवत्यामनुक्तं समुललसितेत्यत्र बिभेत्यत्र च वक्त्रं, इति श्लोकस्य प्रथमपादे क्रमाननक्रमाभ्यामेकाद्यक्षरसंकलनार्थ सामान्यशब्दाः उक्ताः ।
अथ द्वितीये पादे तानाह-सर्वेत्यत्र प्रौढेत्यत्र च वक्त्रं, रयादहो इत्यत्र प्रमाणिका, भागित्यत्र मविमला, स्फुटेत्यत्र प्रमाणिका, सर्वदेत्यत्र स्त्रगविणी, मन्जुलेत्यत्र लगा। विदग्धकः, विमलेति रुचिरांचितेति नववैभवेति त्रिवनुक्त, रोचिरित्यत्र विभेत्यत्र च विपुला। का. क. सर्वकालं सर्वदैव रयादेव जवादेव शोभायुक्त: झटित्येव रयादिह जवादिह प्रौदलक्ष्मी: स्फर्जच्छायः बहश्रीक: वरच्छायः पराभोगः महाभोग: प्रकटश्री: विकटाचिः ।
चतुर्णामग्रतः पूर्वपादस्यैवाक्षरत्रयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org