SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः चतुर्णामग्रे चत्वारिरयादही जवादहो मनोरमं मनोहरं समन्ततः झटित्यपि वरद्युति: महामहाः । अथ व्यतिक्रमेणान्त्याक्षरं-- भा भाक् जुष मुष ऋश् रुक् हृत् भृत् वृत् मद् वद् भू हा जाहि वै हे भो हा तत् स साथाऽप्यसावदो यम ये अरे । अन्त्याक्षरद्वयं-- स्फुरं भुशं द्रुतं ध्रुवं स्वयं रयात् जवात् अलं सदा सनाशनैः अरं परं चिरात् शुभं वरम् । अन्त्याक्षरप्रयं-- सर्वदा सर्वतः सर्वथा नित्यशः सत्वरं सन्ततं निश्चित वेगतः उच्चकैः अञ्जसा शीघ्रतः सुन्दरं पेशलं कोमलं निर्मलं मञ्जलम् । व्यक्तिक्रमेऽपि चतुरक्षरशब्दाः पूर्वोक्ता एव । अन्त्याक्षरपञ्चक-- मञ्जुलस्थितिः सुन्दरद्युतिः प्रवरच्छवि: श्रेष्ठवैभव: कोमलक्रमः प्रसरद्रुचिः प्रभवत्प्रभः प्रसरद्रमः कान्तिमण्डितं द्युतिसुन्दरं छविराजितं प्रभयान्वितं नववैभव: विभवविभः स्फुरितोदयः विकटोच्छयः । अन्त्याक्षरषट्कं-- सुन्दरदीधितिः अद्भुतवैभवः भूरितरद्युतिः उद्यतमाततिः कान्तिनिकेतनं इद्धतमक्रमः चारुतरच्छवि: अक्षिमहोत्सवः । सकलपाद:-- रोचिनिचयरोचितः कान्तकान्तिनिकेतनं द्यतिमण्डलमण्डित: विभावैभवभासुरः विभवद्भरिवैभव: मनोहारितम:क्रमः महामहिममन्दिरं महोदयमहोमयः । पादद्वयं--- चमत्कारकरस्फारप्रभाप्राग्भारभासुरः । मनोरमतमत्क्रीडत्कान्तिमण्डलमण्डितः ।। मनोहरतरस्फूर्जदूर्जस्वलकलोज्जवल: । नयनानन्दनोद्दामरामणीयकमन्दिरम् ।। विस्फूरद्रश्मिविस्मेरविस्मयाविष्टविष्टपः ।। प्रीतिस्फीतिकरप्रेङखत्प्रभासंहतिसंहतः ।। मनोहारिमदोच्छ्रायकायच्छायचयान्वितः । अत्यद्भुतवपुःशोभासम्भ्रान्तभुवनत्रयः ।। एवं साधारणः शब्दै रौचिस्येन नियोजितेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy