SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ८० दिवा नीलोत्पलानां विकाश ( स ) स्थातिनिबन्धो यथा- आलिख्य पत्रमसिता गुरुणाभिरामं रामामुखेक्षणसभाजितचन्द्र बिम्बे | जातः पुनर्विकसनाऽवसरो यमस्य त्यक्ता सखी कुवलयं श्रवणे चकार ॥ दिवा से (शे) फालिकाकुसुमानां विस्रंसस्थानिबन्धो यथा- मुक्तेत्यादि । ताम्रपयमेव मौक्तिकानि यथा- त्वद्विप्रयोगो किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं विवासवित्रा | इतीव दुःखे शशिने गदन्ती से (शे) फालिका रोदिति पुष्पवाष्पैः ।। समुद्रेष्वेव मकरा यथा- कामं भवन्तु सरितो भुवि सुप्रतिष्ठा स्वादूनि सन्ति सलिलानि च शुक्तयश्चः । एतां विहाय वरवर्णिनि ताम्रपणी नान्यत्र संभवति मौक्तिक कामधेनुः || हिमवानेव भूर्जोत्पत्तिपदं यथा- ग... हार नयतो गहत्वं स्वनाममुद्राङ्कितमम्बु राशिम् । मलय एवं चन्दनस्थान यथा- यस्ताक्षरा धातुरमेन यत्र भूर्जत्वच कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधर सुन्दरीणामनङ्ग लेख क्रिययोपयोगः ॥ १. तापापहार 'मेधानां Jain Education International तापापहारचतुरो नागावासः सुरप्रियः । नान्यत्र मलयादद्रेदृश्यते चन्दनद्रुमः ] ॥छ || सामान्येत्यादि । मेघानां कृष्णतैव यथा- मेघश्यामेन रामेण पूतवेदिविमानराट् । मध्ये महेन्द्रनीलेन रत्नराशिरिवाबभौ ।। रत्नानां शोणितैव यथा- पुष्पाणां शुक्लतैव यथा- सांयात्रिकैरविरतोपहतानि कूटैः श्यामासु तीरवनराजिषु सम्भृतानि । रत्नानि ते दर्भात कच्चिदिहायताक्षि मेघोदरोदित दिनाधिप विम्बशाकाम् ।। तथेत्यादि । कोकिलरुतं वसन्त एवं यथा- काव्यकल्पलतावृत्ति: परिशिष्ट पुष्पवालोपहिते यदि स्यात् मुक्ताफले वा स्फुटविद्रुमस्थम् । ततो कुर्याद्विशदस्य तस्य ताम्रौष्टपर्यस्त रुचः स्मितस्य ।। ( कुमार. १.४४) चन्दनद्रुम' दे. पुस्तके श्लोक एषः कृष्णतेवयथा - ' इत्यस्यानन्तर पुनरुनम । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्य । वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्मा: श्रोतृयकामा इवोत्थिताः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy