SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २२ काव्यकल्पलतावृत्ति: परिशिष्ट न कथंचन नर्ममान्येन्यजदयिते याति लघु प्रबोधिता न मधुनाकलकोकिलारवैः ।। कुरुतेस्मानुनयंस्वयं न किम् ॥ न नरलगुरवो समे समे न ज युगराः परवक्त्रकं भवेत् । जिनवर तव सर्वसौख्यदं मुखमवलोकयते सदैव यः । स कथमपरवक्त्रमीक्षते बहुधनधान्यसुखाश्रयः श्रिये ।।५। एतौ वैतालीयौ भेदौ अयुजितनरया भवन्ति पादेन जजरगाः समके तु पुष्पिताग्राइह मधुसमयोदाः यथायथामी वनतरवः प्रभवन्ति पुष्पिताग्राः । कुसुमशरभटस्तथा तथाऽसौ शरविसरविवशीकरोति विश्वम् ।।६।। विषमे ससजा गुरुः समे स्युः सभरायो यदि मालभारिणी सा। नितम्विनीत्यन्य: सुरभिस्मितसप्तपर्णचर्णा नवचन्द्रातपचन्दनाचिताङ्गी । नलिनोत्पलमालभारिणीयम् सरिदाकांक्षति राजहंसयोगम् ॥७।। एतावौपच्छन्दकभेदौ । अथ विषमच्छन्दः प्रथमे पदे सजसलास्तु नसजगुरवो द्वितीयके स्युर्भनजलगरवस्त्रिमिते सजसा जगौ चरमके तदोद्गता। तपनोरुतापतपनेन समपजनितेव सर्वतः । स्वेदसलिलराजिरियं नभसो विभात्यड़परं परोदगता ।।८।। अथ मात्राछन्दः षड्विषमेऽष्टौ समे कलाः किन्तु समे षडलो न सन्तताः । समलोनससं पमेण गौ वैतालीयं ता. तुराल्लगी। गोपीनां यान्तकस्वनैरमृतोमिभिरेव भावितान्तरा । कमलक्षेत्रेषु नाऽत्र सद्वैतालीयरवमुंगावली । पर्यन्तेयौं तथैव शेषं त्वौपच्छंदसिक सुधीभिरुक्तं । स्पहचित्तवृत्तयो वा परमैश्वर्यं वा श्रतो विनैतान । धनलवलाभेन को न कुर्यादौपच्छंदसिकत्वमीशपावे ।।१०।। मात्रा समकप्रकरणात पद्धतिका। अस्या नामान्तरं पट्टटिका यथा श्रीहेम: । वीनौं जेजौ जोलीन्तेिऽनुप्रासे पद्धतिका, पद्धटिकेत्यन्यः । पद्धटिका षोडशमात्रिकेह पादान्तयमनकयुक्त सुमतिगेहे। विषमे तजोतजनलाः कृतेन पद्धटिका च गणचतुष्टयेन । परधनदारान् परिहर पिधेहि परमर्मपरगणस्तुति विधेहि । सज्जनपद्धतिमेतां विरचय नित्यं जगति चितसुकृतचयः ।। यथा धनपालस्य-- नतसुरकिरीटसंघृत्ष्टचरणजयभगवतिभीतजनक शरणचपलाक्ष । शकुनिसंयमनपाशजयविदितजगत्स्थिति सर्गनाश ।। १. परगुणनुति--पा. प., दे. प. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy