SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३० काव्यकल्पलतावृत्तिः पिण्डप्रकृतयश्चतुर्दश गत्याद्या । यदुक्तम्-- गइ १ जाइ २ तण ३ उवंगा ४ बंधण ५ संघायणाणि ६ संघयणा ७ । संठाण ८ वन्न ९ गंध ११ फास अणुपुब्बि १३ विहगगइ १४ ।।१।। इति स्त्रोतस्विन्यो--गंगा १ सिन्ध २ रोहितांशा ३ रोहिता ४ हरिकान्ता ५ हरिसलिला ६ शीतोदा ७ सीता ८ नारीकान्ता ९ नरकान्ता १० १ रूप्यकुला १२ रक्ता १३ रक्तवती १४ रूपाः चतुर्दशेत्यादि सुगमम् । अथ पञ्चदशसंख्या यथा--परमा धार्मिका: पञ्चदश अम्बाद्याः । यदुक्तम्-- अंवे १ अंबरिसी २ चेव सामे ३ सबल तियावरे ४ । रुद्दो ५ वरुद्दे ६ काले ७ महाकाल त्तियावरे ८ ॥१॥ असी ९ असिपते १० कंभे ११ वालय १२ वयरणी ति य १३ । खरस्सरे १४ महाघोसे १५ एए पनर माहिया ।।२।। तिथय:--प्रतिपत् १ द्वितीया २ तृतीया ३ चतुर्था ४ पंचमी ५ षष्ठी ६ सप्तमी ७ अष्टमी ८ नवमी ९ दशमी १० एकादशी ११ द्वादशी १२ त्रयोदशी १३ चतुर्दशी १४ पूर्णिमा अमावस्यान्यतररूपाः १५ । चन्द्रकलाः पञ्चदशेत्यादि सुगमम् । अथ षोडशसंख्या यथा---शुक्राचिषः शुक्रकिरणा, षोडश चन्द्रकलाः, षोडश विद्यादेव्यो-रोहिणी १ प्रज्ञप्ती २ वज्रशृङ्खला ३ वज्रांकुशी ४ अप्रतिचक्रा ५ पुरुषदत्ता ६ काली। का.क सप्तदश संयमाश्चाष्टादश विद्याः पुराणानि । द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिमितानि ।।२७४।। यथा-- अष्टादशाध्यष्ट सुधीः म विद्यास्त्वष्टादशद्वीपनपाने विजिग्ये । दधौ च धर्म स्मृतिभिः पुराणैविस्पष्टमष्टादशभिः प्रणीतम् ॥ करशाखा: श्रीभर्तुविशोपका: सकलजननखाङ्ग ल्यः । दशकन्धरनेत्रभुजास्तु संख्यया विंशतिर्वाच्या: ॥२७५।। विशत्या नयनर्दोभिः विंशत्या दशकन्धरः ।। पश्यन् श्लिप्यन् व्यधाद्वध्वाः सविंशतिगुणं सुखम् ॥ कमलदलरावणाङ्ग लिशतमखमखजलधियोजनानि स्युः । शतपत्रपत्रादिमजिनसुतधृतराष्ट्रनृपतिसुताः ॥२७६।। जपमालामणिहारस्त्रजोऽस्त्ररुक् कीचकाः शतप्रमिताः । बथा-- हस्तेन चेदिक्षितिपः शतघ्नीमुदास घात्या: शतमित्यमर्षात् । स्थाप्याश्च पञ्चेति महीं महाघ्रिघातेन चक्रेऽङगुलिघातचिह्ननाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy