SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ११८ काव्यकल्पलतावृत्तिः-परिशिष्ट दृष्टि: सालसतां बिभति न शिशुक्रीडासु बद्धादरा श्रोत्र प्रेषयति प्रतिप्रसरसंभोगवार्तास्वपि । पुंसामङकमुपेतशङकमवना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥छ।। (अ.श. ) हावो नेत्रादिविकृत सशृङ्गारमसन्ततं'। नेत्रयोरादिशब्दात् चिबुकग्रीवादेश्च सातिशयो विकारः। शृङ्गारोचित उद्भिद्योद्भिद्यविश्रांतिमत्वेनासन्ततो हाव इति । यथा स्मित किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किश (स)लयितलीलापरिकरः स्पृशन्त्यास्तारुण्य किमिव हि न रम्यं मृगदृशः ।।छ। (--) हेलावदेवाविच्छिन्नं यौवनोल्लासशालिनी। तदेव नेत्रादिविकृतं सातिशयमविच्छिन्नं निरन्तरं प्रसरणशीलं सशङ्कारं समुचितविभावविशेषोपग्रहविरहादनियाविषयप्रबुद्धरतिभावसमन्वितं हेला। अत्र तारुण्योत्कर्षो यषा (था)-- तरन्तीवाङ्गानि स्खलदमललावण्याजलधौ प्रथिम्नः प्रागल्भ्य स्तनजधनमुन्मुद्रयति च। दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता अहो सारङ्गाक्ष्यास्तरुणिम्नि (मनि) गाढः परिचयः ।।छ।। अत्र शन्तर्गतरतिप्रबोधमात्रमुक्त त (ना? )भिलाषशृङ्गार इति मन्तव्यम् । तदेव ब्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामाभनन्ति । लीलादयो दश स्वाभाविकाः। विशिष्टविभावलाभे सविषयत्वेन स्फुटीभता (तायां) र (तो)तदुपबहणकृताादेवाविकारा-लीलाविलासविच्छित्तिविभ्रमबिब्बोककिलि (ल) किञ्चितमोदायित कुट्टमितं ललितविहृतनामानः। क्रमादेषां लक्षण यथा लीलाप्रेम्णैव वाग्वेषचेष्टानुकृतिरीशितुः। धियं गतानां वागादीनां प्रियप्रीत्यतिशयेन न तूद्धर्वदकपेणात्मनि सशृङ्गार योजनं । अनुकृति लीला यथा-- जज करेमि जं जं जंपसे जह तुह तुम नियंसेसि । तं तमण सिक्खिरी पदियहो दीहो न संबुडइ ॥छ।। विलासः प्रियवीक्ष्यादिस्थानयानादिचारुता। तात्कालिक: सातिशयो विशेषो यथा-- अत्रान्तरे किमपि वाग्विभवातिवृत्त वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्य माचार्यकं विजयमन्मथमाविरासीत् (मा.मा.) ॥छ।। विच्छित्तिः सौभाग्यशोभाकृद्गर्वादित्यवेषता, सौभाग्यं गर्वादल्या या कल्परचना प्रकृण्टा सौभाग्यादिगणा शोभाकारिणी विच्छित्तिः । यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy