________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
सहि पिच्छकच्छकर्ण ऊरुजाया वाहस्स गम्विरी भमइ। सुत्तहेलरययपसाहणा सा मज्झे सवत्तीण ॥छ।।
बिब्बोको ऽवज्ञ सौभाग्यगर्वादिष्टोऽपि वस्तुनि । अवज्ञानादरो यथा--
निर्विभुज्य दशनच्छन्दं ततो ऽर्च भर्तुरवधीरणा परा। शैलराजतनया ममीपगामाललाप विजयामहेतुकम् ।। विभ्रमो रागादिना वाग्वपुर्पूषा विपर्ययः । रागः प्रियतम प्रत्येव बहुमानः । आदिशब्दान्मदहर्षादिपरिग्रहः । मदो मदाकृतश्चितोल्लासोहर्षसौभाग्यगर्वः । वचनादीनामन्यथा (भि)निवेशो विपर्ययो विभ्रमः। अन्यथावक्तव्येऽन्यथाभाषणं । हस्तेनादातव्ये पादेनादानं रसनाया: कण्ठे निवेशनं ।
यथा
चकार काचित सितवन्दनांक काञ्चीकलापं स्तनभारपृष्ठे।
प्रियं प्रति प्रेषितचित्तवृत्तिनितम्बबिम्बे च बबन्ध हारम् ।। ( ) किलकिञ्चितकं गर्वदुःखश्रमभयं क्रुधा रुदितस्मितहसितकम्पेच्छनावसंकरभाग्यगर्वाद्वारंवारं गर्वादीनां संकीर्णतया योषिता यत्करणं तत् किलकिञ्चितं । यथा
रतिक्रीडाद्यते कथमपि सभासाद्य समयं मया लब्धे तस्याः कवणितकलकंठाधर्मधरे। कृतभ्रभङ्गासौ प्रकटितविलक्ष्यार्द्धरुदित-- स्मितक्रुद्धोन्द्रान्त पुनरपि विदध्यान्मयि रुषम् ।। ( प्रियस्य दर्शनं श्रुत्यमृतुकारिषु, रागतः ।
तद्भावभावनोद्भूतचेष्टा मोट्टायितं मतम् ।। तद्भावभावन तन्मयत्वं तेनोद्भूता या चेष्टा लीलादिका सा मदनांगपर्यन्ताङगमोटनात मोट्टायितं यथा--
स्मेरदधधुनिमित्तं गूढमत्येतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः। हरति विनतपृष्ठोदनपीनस्तनाया स्ततवलयितबाहुजृम्भितैः सङ्गभङ्गः ॥छ।। ( ) कुट्टमितं कुची ठादिग्रहादिषु मृषा क्रुधा। अदिशब्दान्न (त्स्त) नकरादिग्रहः । प्रियतमेन कचादिषु गृह्यमाणाया अन्तःप्रमोदेऽपि व्यलीककोपकरण कुट्टमितं । यथाईषन्मीलितलोललोचनयुग व्यावर्तितधूलतं संदष्टाधरवेदनाप्रलपितं मामेति मन्दाक्षरम् । तन्वंग्याः सुरतावसानसमये दृष्ट मया तन्मुखं स्वेदार्टीकृतपांडगण्डफलकं तत् केन विस्मार्यते ॥छ।।
ललितं सुकुमारोऽङ्गसञ्चारः कारणोज्झितः । अङ्गानां हस्तपादभ्रूनेत्राधरादीनां सञ्चारो व्यापारः। सुकुमारोऽतिमनोहरो, द्रष्टव्यं विना दृष्टिक्षेपों, पाह्यांक्रते हस्तादिव्यातिरित्येवं निष्कारणो ललितं लोचनस्यांचलेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org