________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
अथ मागधी--एशेषपुलिशे, विय्याहले याणदि शुस्तिदे काका-वलणं पुहं पूजा, पञले 'र-सोर्ल-शौ' । (हे-प्रा. 8-4-288) इति सच्चं यद्वत्तिः । मागध्यां रेफस्य दन्त्यसकारस्य चस्थाने यथासंरप्यं लकारस्तालव्यशकारश्च भवति । र--नले कले; स-हंशे, शदं, शोभणं। उभयो:-शालशे, पुलिशे। लहश-वश-नमिल-शुल-शिल-विअलिद-मंदाललायिदहि-युगे ।
वील-पिणे पक्खालदु मम शयलमवश्य-यम्बालं ।।1।।
'अत एत्सौ पुंसि मागध्याम्' (हे. प्रा. 8-4-287) इति एकारः । मागध्यां भाषायां सौ परे अकारस्य एकारो भवति सि पुल्लिङगे । एष मेष:-एशे मेशे; एशे पुलिशे। करोमि भदन्त-करोमि भन्ते । एशो एवं सुपुरुषस्थानेषु पुलिश नवरं 'पुरुष रोः ' (हे. प्रा. 8-1-111) इति रेरो रुकारस्य इत्वं भवति ॥छ।।
विद्याधर--'जद्ययां यः' (हे-प्रा-8-4-292) इति यत्वं यदवृत्तिः। मागध्यां जद्ययां स्थाने यो भवति । ज-याणदि, यणवदे, अय्युणे, दुय्यणे, गय्यादि । गुण-वय्यिदे ।। द्य-मय्यं, अय्य किल विय्याहले आगदे ।। य-याऽदि, यधाशलूवंद याण-वत्त । यदि । यस्य यत्वविधानं 'आर्यो जः' (8-2-245) इति बाधनार्थम् । “खद्यथधभाम्' (हे प्रा-8-1-187) इति धस्य हत्त्वं। रसोर्लत्वं अतपत्सावित्येवम् । 'अनादौ शेषा..........(हे-प्रा-8-2-89) इत्यादिना द्वित्वं-वज्जाहले ॥ छ।। ज्ञाधातुः । 'ज्ञो जाण-नुणो' (8-4-9) इति जाणादेशः । जानातेणि गुण इत्यादेशौ भुतः ।। जाणइ, मुणइ। बहुलाधिकारात् क्वचिद्विकल्पः । जाणिअं, णायं; जाणिऊण, णोऊण; जाणणं गाणं। मणइ इति मन्यतेः । इति स्थानेत्यादीनामाद्यत्रय्यस्योति इचादेशः । 'दिरि चेचोः' (हे-प्रा- 8-4-273) इति इच् स्थाने दिः । 'जद्ययां य:' (हे-प्रा-8-4292) इति जस्य यत्वं-याणदि ॥छ।।
सुस्थितः--'रसोर्लशो' (हे-प्रा-8-4-288) इति सस्य शत्वम् । 'स्थर्थयोस्तः' (हे-प्रा-8-4-291) इति स्थस्य स्तः यत्तिः । स्वर्थ इत्येतयोः स्थाने मागध्यां सकाराक्तान्तः तो भवति । स्थ-उवस्तिदे, शुस्तिदे । र्थ--अस्तवदी, शस्तवाहे । 'तोदोनादौ. . . . . . .'1 इत्यनेन (हे-प्रा-4-8-260) तस्य दत्वं प्र-सि । 'अत एत्सौ (पुंसि मागध्यांम्)' (हेप्रा- 2-4-389) इति एकारः सुस्थिते (तः ?) ॥छ।।
कन्यकावरणां प्रज्ञा पुण्याहं पुण्याहं पुण्यप्राञ्जलम् । 'सर्वत्र लबरामवन्द्रे' ('हे-प्रा-8-2-19) इति रलोपः । 'रसोलशो' (हे-प्रा- 8-4-288) इतिलः । 'न्यण्यज्ञज्जां ञ्यः' (हे.प्रा. 8-4-293) इति सर्वेषु च इति यद्वृत्तिः । मागध्यां न्यण्यज्ञञ्ज इत्येतेषां द्विरुक्तो जो भवति । धनञ्जय--अहिजकुमाले, अादिशं, शामागुणे कसकावलणं । 'य-पुआवते अबम्हर्श; पुहं पुञ्ज । ज्ञफनाविशाले शव्वझे, अवजा। जअाली, धणाए; पञ्जले ॥छ।। अथ पैशाची--
कुतुंबकं हितपकं याति, सोताति, सो गुतो। भारिया कसट सक्कोसंरवो गंतून पव्वती । कुटुम्बकृपादित्यादिषु शब्देषु आदे उत इत्वं भवति । केवाहटकं । 'टोस्तुर्वा' (हे-प्रा-8-4-411) इति तु यद्वृत्तिः । पैशाच्या टोः स्थाने तूर्वा भवति । कुतूम्यक, कुटुम्बकं ॥छ।।।
हृदयक-'स्वार्थे कश्च वा' (हे-प्रा-8-2-164) कप्रत्ययः । 'इत्कृपादौ' (हे-प्रा- 8-1-128) इति इ:, यद्वृत्तिः । कृपा इत्यादिशब्देषु 'आदेः' (हे-प्रा- 8-1-39) उत इत्वं भवति। किवा अयं सिद्ध 'रसे एव' (हे-प्रा- 8-1-128) अन्यत्र मट्ठ दिट्ठी, सिद्ध, गिठी, पिच्छी , भिरू, भिगो भिंगारो, सिंगारो, उच्चितं। वित-वित्ती; हिअं, वाहितं; बिहिओ, विसी, इसी विइण्हो, छिहा, सइ, उक्किट्ट। 'ददोस्त: ' (हे-प्रा-8-4-307) इति टस्य तः यदवत्तिः । पैशाच्यां तकार
1. पूर्ण सूत्रं त्विदं-'तोदोनादी शौरसेन्यामयुक्तस्य' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org