SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ८ काव्यकल्पलतावृत्तिः परिशिष्ट अथ छन्दोऽभ्यासस्तबकः । स्वना माङक छन्दः काव्यानि लिख्यन्ते - अनुष्टुभि सनौ नाद्यात् तुर्यात् स्याद्योक्षराद् वक्त्रम् । गुरूणां सङ्गतिं गत्वा नीचोऽप्युच्चं जयत्युच्चैः ।। वक्त्रं तस्याः सरोज श्रीः स्मित्वा चन्द्र पराजिग्ये ॥ १ ॥ पथ्या वक्त्रं भवेत्तुर्यो वर्णाद्ये युग्मपादयोः । वाणी प्रवर्तते तथ्या पथ्या वक्ते विवेकिनः । किमुन्मीलति पीयूषद्युतेर्मण्डलतो विषम् । उजे तुर्यान्नतभरतमसैर्न विपुलादयः । अस्या स्फारन् (न? ) कबरी स्तनौ न पृथुलोन्नती । अपि श्रोणिर्न विपुला स्मरः प्रसुरतु क्व तत् || ६ || ३|८|३ नवाक्षरम् ॥ रोनरी भवति भद्रिका या प्रियस्य परिरम्भणे भद्रिका | भवति चन्द्रिकादावपावकशिखा सखी सा सखी हवि रहेहहा ॥४॥ रेण जेनरेण कामिनी चञ्चलाब्जचारुलोचना पार्वणेन्दुसोदरानना । कुम्भिकुम्भसन्निभस्तनी कस्य वश्यकृन्न कामिनी ॥ दशाक्षरम् । वेदैर्मत्ता मभसगयुक्ता (ता) एतद्रूप किमपि निरूप्यम्, - पीयूषोर्मीलवणिमलक्ष्मीः चेत् प्रेम्णासी विलसविमत्ता । तन्मे मुक्ति मनसि न युक्ता मोडन्यो गो यदि पणवो बाणैः । १ यासां मानससदने मानस्ता ग्राह्याः स्मरनृपते नार्यः । इत्युच्चैः परभृतनादोऽयं विश्रान्तः पटु पणवो भ्रान्तः ||७|| एकादशाक्षरम् स्यादिन्द्रवज्रा ततजा गुरू चेत् त्वच्छाशनान्नाथ परो नराणाम् । द्वेषादिदोषद्विषतः क्षिपेक्षः केनेन्द्रवज्रा सुमृता क्रियन्ते || क्षोणीविपक्षा गिरयो विपक्षा: ८ उपेन्द्रवज्रा जतजागयुग्मं उपेन्द्रवज्रा युधपद्मयोनि । पिनाकपाणिप्रमुखैर्यदाज्ञा शिरोभिरुहे मदनो जिनेश । सदा सदासत्त्वमगात् त्वदग्रे ||९|| इन्द्रवज्रोपेन्द्रवज्रयोरन्योन्याहिमीलनं उपजातिर्भवेदिन्द्रवंशा वंशस्थयोरपि । उत्फुल्लु फुल्लासु सुपल्लवासु लतासु सर्वासु कृतावहेल: । अलभ्यसौरभ्यविलोभ्यमानः सदोपजातिभ्रमरः प्रयाति ॥ १॥ चतुरंहिप्रथमैकवर्णविनिमयविधेः स्युरुपजाती भेदाः चतुर्दश । वर्णप्रस्तारतो न पूर्वान्त्यो सर्वजातीनां कृता कृताख्यानांहिसंकर: स्वप्रस्तावे परप्रस्तावे वा स्युरुपजातयः । सर्वजातीनां उक्तादीनां परं पडक्षरगायत्र्यादीनामतः परासां द्वादशाक्षरजगत्यन्तानां कृतनामाकृतनामविसदृशप्रस्ताररूपस्वस्वपादानां तुल्यभेदानां परप्रस्तारेण वा सङकर उपजातिरिति । * बहुश्रुता त्रिष्टुभः स्वप्रस्तारेण - काम कमाहि किमियं खु दुक्खं छिदाहि दोसं विणइज्ज रागं । अकृतनामेन्द्रवज्राभ्यां परजातिप्रस्तारेण यथा- युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनाऽथ शाखा । माद्रीसुतौ पुष्पफले समृद्धे मूलं च कृष्णो ब्रह्मा च ब्राह्मणाश्च ।। वंशस्थलयग्राहि इन्द्रवज्रा शालिनीभिरित्यादि । रान्नरी लघुगुरू रथोद्धता । वैतालीयेऽपरान्तिका यत् पृथूद्धरचमू रथोद्धता । धूलिरंबरविलम्बिनी बभौ शान्तशात्रवमहोग्निवद्वधूद्गीर्णं निश्चसितकीर्तिभस्म तत् । . बाणै:' इदं पा.प. २ मध्ये नास्ति । १. ' तन्मे मुक्ति: .. अत्र पा.प. ३ अतीवास्पष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy