SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट स्वागतातुरनभाद्गुरुयुग्मं मञ्जुगुञ्जदलिनादमृदुक्तस्वागताकलितकम्पनसम्पत् ॥ शिलप्यते स्म नवपल्लव रागादा (द्दा) क्षिणात्यपवनेन वनश्रीः ॥ वेद : छिन्ना शालिनी मत्ततौगी लोलद्दोलाशालिनी कर्णपालिः । Jain Education International वक्त्रं प ( पू ? ) र्वोद्भासि चन्द्रोपहासि स्वर्णोच्छ्रायक्लान्तिकृत् कायकान्तिः ॥ किं नामुख्या दृष्टिपीयूष वृष्टिः उत्थापनीतभजगालयुताः । व्यामोहजालमयहालहल : मूर्छामुपाश्रितवतो महतींम् ॥ बोधस्य विश्वहृदि तीर्थपतेरुत्थापिनी जयति सूक्तिसुधा ॥ १४ ॥ तानां त्रयं गोलयग्राहि संज्ञम् । चित्तं सदानन्दकन्दे सदात्मन्येव प्रलीनं लयग्राहि यस्य । क्षीणाश्रयत्वादुपयान्त्यपाया मोहादयस्तस्य नाशं स्वयं ते ॥ १५ ॥ दोधक मुक्तमिदं भभभाग्दो, उपचित्रेयं चगणचतुष्टयन, चरमो गुरावुपचित्रा । मर्दलनर्दनत स्तनयित्ना कोsस्तु मदोधकधोंकृतिनादैः । ज्येष्ठस्वराकं करातपजैत्र जीवति यस्य जलैर्जगदेतत् ॥ १६ ॥ सससालगुरुः विदुषी मता । १ नृप विष्णुपदी मदखण्डने विदुषी त्रिजगत्यपि जग्मुषी तव कीर्तिरूपा द्रवति स्म ता तुरगेद्रनगेन्द्रसुरद्विपान् ।। १७ ।। तो जो लघुगुरू यदि मोटनकम् । मार्गो न समः स च दूरतरे ग्रामाऽनकं तव तत्र ततः । १. समः लगुरु : विदुषी मता । दे.प. २ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy