SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट पादे अस्य अक्षपादः २ अक्षपादस्यायमक्षपादः न्याय: पञ्चावयववाक्यादि, तं वेत्यधीते वा नैयायिक: । न्यायादित्वादित्वादिकण (हे. व्या. ६.२.११८)। य: पदान्तादित्ये कारागमः योगोऽपि योगः, प्रत्याहारादिस्तं वेत्त्यधीते वा योगस्ताद्वेत्यधीते इत्यण् । उलूकस्यापत्यमिव तज्जन्यत्वादौलुक्यं शास्त्रं, उलूकवेषधारिणा महेश्वरेण प्रणीतमिति प्रसिद्धिः। गर्गादिशद्मा तत्र। साधुरौलुक्यः। नित्यद्रव्यवृत्तयोऽत्यादिशषास्ते प्रयोजनमस्य वैशेषिक शास्त्र तद्वत्यधीते वा।' योगस्तद्वेत्त्यधीते (हे. व्या.-६.२.११९) इत्यण् । उलूकस्यापत्य मिव तज्जन्यत्वादीलूक्यं शास्त्रं उलूकवेषधारिणा महेश्वरेण प्रणीतमिति प्रसिद्धिः । गर्गादिःवाद्यच । तत्रासाधुरोलूक्यः । नित्यद्रव्यवृत्तयाऽत्याविशेषास्ते प्रयोजनमक्या वैशेषिक शास्त्रं, तान्वेत्त्यधीते वा वैशेषिकः । बहपतिना कृतं बार्हस्पत्यं शास्त्रं, तत्र साधर्हिस्पत्यः बहस्पतेरयं शिष्य इति वा। अनिदमीति ज्यः (हे. व्या. ६.१.१५) । नास्ति पुण्यं पापमिति नास्तिक: लोकेष्वायतं लोकायतं बृहस्पति प्रती (णी?) ते शास्त्रं तद्वेत्यधीते लोकायतिकः । न्यायादिन्यादिकत्वा (हे. व्या. ६.२.११८) याज्ञिक्यौष्ट्रिकेति निपातनाल्लोकायतिकोऽपि । चर्वत्त्यात्मानं चार्वाकः, मवाक श्यामाकेति (हे. ५.३९) आनिपात्यते ॥छ।। उपसंहारमाह एते आर्हतादयः। तर्कप्रयोजनमेषां ताकिकाः ॥छ।।। इात वायटगच्छीय श्री जिनदत्तसूरि पण्डित श्रीमदमरविरिचिते स्वोपज्ञकाव्य कल्पलतावृत्तिविवेचने परिमलनामिम्न वर्ण्यस्तबकोल्लासी देवदेवीस्वरूप निरूपणो द्वादश प्रसरः ॥z. ६०० नाय ( यिकानायकक्रममिति ।। प्रकृतिस्त्रेधा, पुनार्योरुत्तमा मध्यमाधमा । उत्तमा केवलगुणा, मध्यमा गुणदोषभाक् ।। दोषमध्यधमा तत्राधमप्रकृतयोऽनुगा । विदूषकविटश्वेट्यादयो नायकयोः पुनः ।। भवत्यक्षमप्रकृति (तिः) मध्यमप्रकृतिस्तथा । कथाव्यापी सर्वगुणालङकृतो नायकः पुनः ।। कथाव्यापी सर्वगुणो नेतृत्वादिगुणान्वितः । वक्ष्यमाणशोभाप्रयुक्तश्च नेतृत्वादि गुणबाहुल्यान्मध्यमप्रकृतिरपि सर्वगुणः । नेतृत्वगुणाश्चैते धनिकोक्ताः२-- नेता विनीतो मध रस्त्यागी दक्षः प्रियवदः । रक्तलोक: शुचिर्वाग्मी रूढवंशः स्थिरो युवा ।। बुद्ध्यत्साहस्मृतिप्रज्ञाकला मानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ (दशरूपक २.१.२) नयति ब्याप्नोति इति वृत्तफलं चेति नायकः ॥छ। शोभाविलासललितस्थैर्योदार्यगभीरता । माधुर्यतेजसी चाष्टौ सत्त्वजा नायके गुणाः ।। अष्टावित्युयुक्तपरिगणनं न तु संख्यानियमोऽन्येषामपि संभवात् । सत्वं देहविकारस्तस्माज्जातः । क्रमेण लक्षणं यथा-- शोभादाक्ष्यघृणास्पर्धशौर्योत्साहप्रबोधिकाः । यतः शरीरविकाराहाक्ष्यादि प्रबध्यते सा शोभेत्यर्थः । १. 'योगस्तद्वे........त्यधीत वा' इदं दे. पुस्तके नास्ति । २. वस्तुतस्तु 'दशरूपके' धनंजयोक्ताः (२.१-२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy