________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
१०५
विषयेन्द्रियबद्धीनां वपुषः सुखदुःखयोः । अभावादात्मसंस्थानं मक्तिनैयायिकर्मता ।। चतुर्विशतिवैशेषिकगुणान्तर्गुणा नव । गुणाः' बुद्ध्यादयस्तदुच्छेदो मुक्तिर्वैशेषिकी तु सा ।। आधारभस्मकौपीनजययज्ञोपवीतिनः ।। मन्त्रोचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥ शैवाः पाशुपताश्चैव महाव्रतधरास्तथा ।
तुर्याः कालमुखामुख्या भेदा एते तपस्विनाम् ॥ इति शैवम् । अथ नास्तिकम्--
पञ्चभूतात्मक वस्तु प्रत्यक्षं च प्रमाणकम् । नास्तिकस्य मते नान्यदात्मामुत्र शुभाशुभम् ।। प्रत्यक्षमविसंवादि ज्ञानमिन्द्रियगोचरमः । लिङ्गतोऽनुमिति—मादिव वह्नरिव स्थितम् ।। अनमानं यथापूर्वशेषसामान्य तो यथा । वृष्टे: सस्यं नदीपूरा वृष्टिरस्तावेगतिः ।। ख्यातः सामान्यतः साध्यसाधनं चोपमा यथा । स्यादवद्वयः स्यात् सान्नादि द्वित्वमुभयोरपि ।।६।। आगमश्चाप्तवचनं स च कस्यापि कोऽपि च ।
वाच्याप्रतीतौ तत्सिद्धौ प्रोक्तार्थपत्तिरुत्तमैः ।। पीतोहि नास्ति रात्राक्त्यर्थतो यथा । पञ्चप्रमाणसामर्थ्य वस्तुसिद्धिरभावतः ।।स्थापितं वादिभि स्वं स्वं मतं तत्त्वप्रमाणतः । तत्त्वं. . . . न प्रमाणं तत्त्वसाधकम् ॥६३।।
पञ्चाक्यवमनमानं प्रतिज्ञा हेतुः दृष्टान्त उपनय: निगमः । एते पञ्चावयवा हेतुाप्तिः षष्ठी । वन्हिमानयं पर्वत प्रतिज्ञा, १ भमबत्त्यात हेतुः, यो यो धूमवान् स स वन्हिमान् हेतुाप्तिः, यथा महानसप्रदेशः दृष्टान्तः, धूमवांश्चायमुपनयाः तस्माद्वन्हिमान्निगमः ॥छ।।
त्रिरूपाल्लिङगाल्लिङ्गिनि ज्ञानमनमानं इति हेतुस्विरूपः । त्रैरूप्यं पुनः पक्षधर्मत्वं, सपक्षे सत्वं, विपक्षे चासत्वमेव असिद्धानकान्तिकाविरुद्धा हेत्वाभासाः । आहतः स्याद्वादवादी शून्यवादी च सौगतः।
सांख्यः स्यात्कापिलः त्वक्षपादो नैयायिक: पुनः ॥ औलुक्यो वैशेषिकस्तु बार्हस्पत्यस्तु नास्तिकः । लोकान्तिकश्चार्वाकश्चैते षडपि ताकिकाः (स्मृताः?)
क्रमेण व्याख्या-- अहंत देवताऽस्य सौगतो बौद्धोऽपि। पञ्चविंशतितत्त्वानां संख्यानं संख्या, तदधिकृतं शास्त्रं सांख्यं, तद्वत्त्यधीते वा सांख्यः । कपिलेन कृतो ग्रन्थः कापिलः । तं वेत्यधीते वा कापिलः । कपिलस्यायमिति वा। अक्षस्तृतीये नेत्रं १. 'गुणा' इत्येष शब्दोऽनावश्यकः छन्दोभङगकारकश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org